________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१०], उद्देशक [-], मूलं [३], नियुक्ति: [१०६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत” मूलं एवं शिलांकाचार्य-कृत वृत्ति:
प्रत
सूत्राक ||३|
दीप अनुक्रम [४७५]
3892030salcerseasaaeena
भिक्खू ॥३॥ सर्विदियाभिनिव्वुडे पयासु, चरे मुणी सवतो विप्पमुक्के। पासाहि पाणे य पुढोवि
सत्ते, दुक्खेण अहे परितष्पमाणे ॥४॥ अस्स चायमनन्तरसूत्रेण सह सम्बन्धः, तद्यथा-अशेषगारवपरिहारेण मु (ग्रं० ५५०० ) निर्निवाणमनुसन्धयेदित्येतद्भगवा-1 नुत्पन्नदिव्यज्ञानः समाख्यातवान् एतच वक्ष्यमाणमाख्यातवानिति, 'आघंति आख्यातवान् कोऽसौ ?-'मतिमान्' मननं मतिः-समस्तपदार्थपरिज्ञानं तद्विद्यते यस्खासौ मतिमान् केवलज्ञानीत्यर्थः, तत्रासाधारणविशेषणोपादानातीर्थकद् गृह्यते, असावपि प्रत्यासत्तेवींवर्धमानस्वामी गृह्यते, किमाख्यातवान् -'धर्म' श्रुतचारित्राख्य, कथम् ? -'अनुविचिन्त्य' केवलज्ञानेन ज्ञाला प्रज्ञापनायोग्यान पदार्थानाश्रित्य धर्म भाषते, यदिवा ग्राहकमनुविचिन्त्य कस्वार्थस्वायं ग्रहणसमर्थः? तथा कोऽयं पुरुषः? कश्च नतः? किंवा दर्शनमापन्न ? इत्येवं पर्यालोच्य, धर्मशुश्रूषवो वा मन्यन्ते-यथा प्रत्येकमसदभिप्रायमनुविचिन्त्य भगवान् धर्म | | भाषते, युगपत्सर्वेषां खभाषापरिणत्या संशयापगमादिति, किंभूतं धर्म भाषते ?--'ऋजुम्' अवकं यथावस्थितवस्तुस्वरूपनिरूप-18
णतो, न यथा शाक्याः सर्व क्षणिकमभ्युपगम्य कृतनाशाकृताभ्यागमदोषभयात्सन्तानाभ्युपगमं कृतवन्तः तथा वनस्पतिमचेतन-8 | लेनाभ्युपगम्प खयं न छिन्दन्ति तच्छेदनादावुपदेशं तु ददति तथा कार्षापणादिकं हिरण्यं खतो न स्पृशन्ति अपरेण तु तत्प-12 रिग्रहतः क्रयविक्रय कारयन्ति, तथा साझ्याः सर्वमप्रच्युतानुत्पन्नस्विरैकखभावं नित्यमभ्युपगम्य कर्मबन्धमोक्षाभावप्रसङ्गदोपभयादाविर्भावतिरोभावावाश्रितबन्त इत्यादिकौटिल्यभावपरिहारेणावकं तथ्य धर्ममाख्यातवान् , तथा सम्यगाधीयते-मोक्षं तन्मार्ग|
Peteceaesesesestaesesesepeser
wwsaneiorary.org
~379~