________________
आगम
(०२)
प्रत
सूत्रांक
||||
दीप
अनुक्रम
[४७३]
सूत्रकृता शीलाङ्काचार्यीय
चियुतं
१८७
“सूत्रकृत्” - अंगसूत्र -२ ( मूलं+निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१०], उद्देशक [-], मूलं [१], निर्युक्तिः [ १०६ ] मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
१० समा
समाधावुद्युक्तो भवति, तथा चोक्तम्- "जह जह सुयमवगाहइ अइसयरसपसरसंजुयमउयं । तह तह पल्हाद मुणी णवणवसंवेगसद्धाए ॥ १ ॥ चारित्रसमाधावपि विषयसुखनिःस्पृहतया निष्किञ्चनोऽपि परं समाधिमाप्नोति, तथा चोक्तम् — “तैणसंथार- ४ध्यध्ययनं सिनोऽवि मुणिव भट्टरागमयमोहो । जं पावर मुत्तिसुहं कत्तो तं चकवट्टीवि १ ॥ १ ॥ नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥ २ ॥ इत्यादि, तपः समाधिनापि विकृष्टतपसोऽपि न ग्लानिर्भवति तथा क्षुत्तृष्णादिपरीवहेभ्यो नोद्विजते, तथा अभ्यस्ताभ्यन्तरतपोध्यानाश्रितमनाः स निर्वाणस्य इव न सुखदुःखाभ्यां वाध्यत इत्येवं चतुर्विधभावसमाधिस्थः सम्यक्रूचरणव्यवस्थितो भवति साधुरिति ॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारणीयं तवेदं ---
आi मई मणुवीय धम्मं, अंजू समाहिं तमिणं सुणेह । अपडिन्न भिक्खू उ समाहिपत्ते, अणिया भूतेसु परिवजा ॥ १ ॥ उङ्कं अहे यं तिरियं दिसासु, तसा य जे थावर जे य पाणा । हत्थे हि पाहिँ य संजमित्ता, अदिन्नमन्नेसु य णो गहेजा ॥ २ ॥ सुक्खायधम्मे वितिगिच्छतिपणे, लाढे चरे आयतुले पयासु । आयं न कुज्जा इह जीवियट्ठी, चयं न कुज्जा सुतवस्ति
- १ यथा यथाश्रुतमवगाहतेऽतिशयरसप्रसरसंयुत्तमपूर्वं । तथा २ प्रहादते मुनिर्नयनवसंवेगश्रद्धया ॥ १ ॥ २ तृणसंस्तारनिविष्टोऽपि मुनिबरो भ्रष्टरागमदमोहः यत्प्राप्नोति मुक्तिमुखं कुतस्तत् चक्रवपि ॥ १ ॥
Education intemational
For Fans Only
~378~
1122011
www.ncbray.or