________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक -], मूलं [३२], नियुक्ति: [१०२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत” मूलं एवं शिलांकाचार्य-कृत वृत्ति:
प्रत सूत्रांक ||३२||
दीप अनुक्रम [४६८]
RSI काल 'शिक्षेत अभ्यस्पेदिति, अनेन हि शीलवता नित्यं गुरुकुलवास आसेवनीय इत्यावेदितं भवतीति ॥ ३२ ॥ यदुक्तं युद्धानामन्तिके शिक्षेत्तत्वरूपनिरूपणायाह
सुस्सूसमाणो उवासेजा, सुप्पन्नं सुतवस्सियं। वीराजे अत्तपन्नेसी, घितिमन्ता जिइंदिया ॥३३॥ गिहे दीवमपासंता, पुरिसादाणिया नरा ते वीरा बंधणुम्मुक्का, नावकखंति जीवियं ॥ ३४॥ अगिद्धे सहफासेसु, आरंभेसु अणिस्सिए । सवं तं समयातीतं, जमेतं लवियं बहु ॥३५॥ अइमाणं च मायं च, तं परिपणाय पंडिए । गारवाणि य सवाणि, णिवाणं संधए मुणि ॥ ३६॥ (गाथा ४८२) तिबेमि ॥ इति श्रीधम्मनाम नवममज्झयणं समत्तं ॥ गुरोरादेशं प्रति श्रोतुमिच्छा शुश्रूषा गुर्वादेवैयादृश्यमित्यर्थः तां कुर्वाणो गुरुम् 'उपासीत' सेवेत, तस्यैव प्रधानगुणद्वयद्वारेण विशेषणमाह-सुठु शोभना वा प्रज्ञाऽखेति सुप्रज्ञा-खसमयपरसमयवेदी गीतार्थ इत्यर्थः, तथा सुष्टु शोभनं वा सबाह्याभ्यन्तरं तपोऽस्खास्तीति सुतपखी, तमेवम्भूतं शानिनं सम्परुचारित्रवन्तं गुरुं परलोकार्थी सेवेत, तथा चोक्तम्-नाणस्स होइ ॥३॥ [ भागी, थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ॥१॥" य एवं कुर्वन्ति तान् दर्शयति- यदिवा | १ज्ञानस्य भवती भागी स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथं गुरुकुलनासंभ मुमन्ति ॥ १॥
Swlanniorary.org
~373~