SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [-], मूलं [३२], नियुक्ति: [१०२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत वृत्ति: प्रत सूत्रांक ||३२|| शीलाङ्काचार्यायचियुत दीप अनुक्रम सूत्रकृतानं कुर्यात् , तथा वेला मर्यादा तामतिकान्तमतिबेल न हसेत् , मर्यादामतिक्रम्प 'मुनिः साधुः ज्ञानावरणीयावष्टविधकर्मबन्धनभयान ९ धर्मा हसेत् , तथा चागमः-"जीवे णं भंते! हसमाणे(चा) उस्सूयमाणे वा कइ कम्मपगडीओ बंधह?, गोयमा !, सत्तविहबंधए वा अढविहबंधए वा" इत्यादि ॥२९|| किञ्च-'उराला' उदाराः शोभना मनोज्ञा ये चक्रवादीनां शब्दादिषु विषयेषु कामभोगा वस्त्राम-| | रणगीतगन्धर्वयानवाहनादयस्तथा आज्ञैश्वर्यादयश्च एतेषूदारेषु दृष्टेषु श्रुतेषु वा नोत्सुकः स्यात् , पाठान्तरं वा न निश्रितोऽनिश्रितः-18| ॥१८४॥ अप्रतिवद्धः सात् , यतमानव संयमानुष्ठाने परि-समन्तान्मृलोत्तरगुणेषु उद्यम कुर्वन् 'व्रजेत् संयम गच्छेत् तथा 'चर्यायां भिक्षा-18 दिकायाम् 'अप्रत्तमः स्यात्' नाहारादिषु रसगायं विदध्यादिति, तथा 'स्पृष्टश्च' अभिद्रुतश्च परीषहोपसगैस्तत्रादीनमनस्कः कर्म| निर्जरां मन्यमानो 'विषहेत्' सम्यक सह्यादिति ॥३०॥ परीपहोपसर्गाधिसहनमेवाधिकृत्याह-'हन्यमानो' यष्टिमुष्टिलकुटादिभि |रपि हतब 'न कुप्येत्' न कोपवशगो भवेत् , तथा दुर्वचनानि 'उच्यमानः आक्रुश्यमानी निर्भप॑मानो 'न संज्वलेत्' न प्रतीपं ॥४ ॥ वदेत् , न मनागपि मनोऽन्यथात्वं विदध्यात् , किंतु सुमनाः सर्व कोलाहलमकुर्वअधिसहेतेति ।।३१।। किश्चान्यन्-'लब्धान्' प्राप्तानपि ॥81'कामान इच्छामदनरूपान् गन्धालङ्कारवखादिरूपान्या वैरखामिवत् 'न प्रार्धयेत्' नानुमन्येत न गृह्णीयादित्यर्थः, यदिवा| यत्रकामावसायितया गमनादिलब्धिरूपान् कामांस्तपोविशेषलब्धानपि नोपजीन्यात , नाप्यनागतान् ब्रह्मदत्तवत्पाथेये, एवं 21 च कुर्वतो भावविवेकः 'आख्यात' आविर्भावितो भवति, तथा 'आर्याणि' आर्याणां कर्तव्यानि अनार्यकर्तव्यपरिहारेण यदिवा- ॥१८४॥ आचर्याणि-मुमुक्षुणा यान्याचरणीयानि ज्ञानदर्शनचारित्राणि तानि 'बुद्धानाम्' आचार्याणाम् 'अन्तिके' समीपे 'सदा' सर्व-18 १जीवो भदन्त ! हसन उरमुकायमानो वा कतीः कर्मप्रकृतीनाति, गौतम र सप्त विधमन्धको याविषयमको वा । [४६८] www.janorary.org ~372~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy