SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [-], मूलं [८], नियुक्ति: [१०२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत” मूलं एवं शिलांकाचार्य-कृत वृत्ति: SCA प्रत सुत्रांक ||९|| दीप अनुक्रम [४४५] सूत्रकृताङ्गं । एतेहिं छहिं काएहि, तं विजं परिजाणिया । मणसा कायवक्केणं, णारंभी ण परिग्गही ॥९॥ चार्याय-1 मुसावायं बहिद्धं च, उग्गहं च अजाइया । सत्थादाणाई लोगंसि, तं विजं परिजाणिया ॥ १० ॥ ध्ययनं. त्तियुतं । पलिउंचणं च भयणं च, थंडिल्लुस्सयणाणि या । धूणादाणाई लोगंसि, तं विजं परिजाणिया ॥११॥|| ॥१७९॥ || धोयणं रयणं चेव, बत्थीकम्मं विरेयणं । वमणंजण पलीमथं, तं विजं परिजाणिया ॥ १२ ॥ 8 एभिः' पूर्वोक्तः पइभिरपि 'कायैः' बसस्थावररूपैः सूक्ष्मवादरपर्याप्तकापर्याप्तकभेदभिन्न रम्भी नापि परिग्रही स्वादिति । सम्बन्धः, तदेतद् 'विद्वान्' सश्रुतिको ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया मनोवाकायकर्मभिर्जीवोपमर्दकारिणमारम्भ परि-181 ग्रहं च परिहरेदिति ॥ ९॥ शेषत्रतान्यधिकृत्याह-मृषा-असतो वादो मृपावादस्तं विद्वान् प्रत्याख्यानपरिज्ञया परिहरेत् । तथा 'बहिर्बु'ति मैथुन 'अवग्रह' परिग्रहमयाचितम् अदत्तादानं, [ग्रं०५२५०] यदिवा पहिडमिति-मैथुनपरिग्रही अ-12 वग्रहमयाचितमित्यनेनादत्तादानं गृहीतं, एतानि च मृषावादादीनि प्राण्युपतापकारितात शस्त्राणीव शखाणि वर्तन्ते । तथाऽदीयते--गृशतेऽष्टप्रकार कमैभिरिति (आदानानि) कर्मोपादानकारणान्यसिन् लोके, तदेतत्सर्व विद्वान् ज्ञपरिज्ञया परिज्ञाय प्र- १७९।। || स्याख्यानपरिशया परिहरेदिति ॥ १०॥ किश्चान्यत-पञ्चमहाव्रतधारणमपि कपायिणो निष्फलं स्वादतस्तत्साफल्यापादनार्थ । कषायनिरोधी विधेय इति दर्शयति-परि-समन्तात् कुश्यन्ते--वक्रतामापाद्यन्ते क्रिया येन मायानुष्ठानेन तत्पलिकुश्चनं । NE ~362~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy