SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||२२|| दीप अनुक्रम [४३२] सूत्रकृताङ्ग शीलाङ्का चाययवृतियुतं ॥१७४॥ “सूत्रकृत्” - अंगसूत्र-२ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ८ ], उद्देशक [-], मूलं [२२], निर्युक्ति: [९८] मुनि दीपरत्नसागरेण संकलित ...... आगमसूत्र [०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः नानाप्रकाररसभावगताऽपि दर्जी, स्वादं रसस्य सुचिरादपि नैव वेत्ति ॥ १ ॥” यदिवाऽबुद्धा इव बालवीर्यवन्तः, तथा महान्तंय ते भागाव महाभागाः, भागशब्दः पूजावचनः, ततत्र महापूज्या इत्यर्थः, लोकविश्रुता इति, तथा 'वीराः' परानीकमेदिनः सुभटा इति इदमुक्तं भवति- पण्डिता अपि त्यागादिभिर्गुणै लोकपूज्या अपि तथा सुभटवादं वहन्तोऽपि सम्यक्तन्यपरिज्ञान वि कलाः केचन भवन्तीति दर्शयति न सम्यगसम्यक् तद्भावोऽसम्यक्सं तद्रष्टुं शीलं येषां ते तथा, मिथ्यादृष्टय इत्यर्थः तेषां च बालानां यत्किमपि तपोदानाध्ययनयमनियमादिषु पराक्रान्तमुद्यमकृतं तदशुद्धं अविशुद्धिकारि प्रत्युत कर्मबन्धाय, भावोपहतलात् सनिदानखाद्वेति कुवैद्यचिकित्सावद्विपरीतानुबन्धीति, तच तेषां पराक्रान्तं सह फलेन कर्मबन्धेन वर्तत इति सफलं 'सर्वश' इति सर्वाऽपि तत्क्रिया तपोऽनुष्ठानादिका कर्मबन्धौयेवति ॥ २२ ॥ साम्प्रतं पण्डितवीर्यणोऽधिकृत्याह जे बुद्धा महाभागा, वीरा सम्मत्तदंसिणो । सुद्धं तेसिं परकंतं, अफलं होइ सहसो ॥ २३ ॥ तेसिंपि तवो ण सुद्धो, निक्खंता जे महाकुला । जन्ने बन्ने वियाणंति, न सिलोगं पवेज्जए ॥ २४ ॥ अप्पपिंडास पाणासि, अप्पं भासेज्ज सुवए । खंतेऽभिनिजुड़े दंते, वीतगिद्धी सदा जए ॥ २५ ॥ | झाणजोगं समाहद्दु, कायं विउसेज सङ्घसो । तितिक्खं परमं णच्चा, आमोक्खाए परिवज्जासि ॥२६॥ ( गाथाग्रं० ४४६ ) त्तिबेमि इति श्रीवीरियनाममट्टममज्झयणं समत्तं ॥ १ महान्तवेति भागाथ महान्तंव ते नागाथ प्र० । २ मुयमः कृतस्त uttaration For Fans Only ~352~ ८ वीर्याध्ययनं. ॥१७४॥ www.incibrary.org
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy