SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [-], मूलं [१८], नियुक्ति: [९८] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत वृत्ति: प्रत सूत्रांक ||१८|| दीप अनुक्रम [४२८] सूत्रकृताङ्ग वर्जित इत्यपि द्रष्टव्यं, स चैवम्भूतः संयमानुष्ठानं 'चरेत् कुर्यादिति, तदेवं भरणकालेऽन्यदा वा पण्डितवीर्यवान् महावतेद्यतः वीर्याशीलाङ्का 18 स्थात् । तत्रापि प्राणातिपातविरतिरेव गरीयसीतिकृता तत्प्रतिपादनार्थमाह-"उहुमहे तिरियं वा जे पाणा ससथावरा । सपथ ध्ययन चार्गीय विरतिं कुज्जा, संति निवाणमाहियं ॥१॥" अयं च श्लोको न सूत्रादशेषु दृष्टः, टीकायां तु इष्ट इतिकता लिखितः, उत्तात्तियुत नार्थथेति ।।१८॥ किञ्च॥१७॥ पाणे य णाइवाएज्जा, अदिन्नंपिय णादए । सादियं ण मुसं व्या, एस धम्मे खुसीमओ ॥ १९॥ ॥ अतिकम्मति वायाए, मणसा वि न पत्थए । सवओ संवुडे दंते, आयाणं सुसमाहरे ॥२०॥ ॥ प्राणप्रियाणां प्राणिनां प्राणान्नातिपातयेत् , तथा परेणादत्तं दन्तशोधनमात्रमपि 'नाददीत' न गृह्णीयात् , तथा-सहादिना-मायया वर्चत इति सादिकं समायं मृषावादं न ब्रूयात, तथाहि-परवश्वनाथ मृषावादोऽधिक्रियते, स च न मायामन्तरेण भवतीत्यतो मृपावादस्य माया आदिभूता वर्तते, इदमुक्तं भवति-यो हि परवश्चनार्थ समायो मृपावादः स परिदियते, 1॥ । यस्तु संयमगुप्त्यर्थ न मया मृगा उपलब्धा इत्यादिकः स न दोषायेति, एष यः प्राक् निर्दिष्टो धर्म:-श्रुतचारित्राख्यः स्वभावो |वा 'चुसीमति छान्दसखात् , निर्देशार्थस्वयं-वस्तूनि ज्ञानादीनि तद्वतो ज्ञानादिमत इत्यर्थः, यदिवा-चुसीमउत्ति वश्यस्य18|| आत्मवशगय–वश्येन्द्रियस्खेत्यर्थः ॥ १९ ॥ अपिच प्राणिनामतिक्रम-पीडात्मक महाप्रतातिक्रमं वा मनोजष्टब्धतया परति-18 ॥१७॥ रस्कारं वा इत्येवम्भूतमतिक्रमं वाचा मनसाऽपि च न प्रार्थयेत्, एतद्यनिषेधे च कायातिक्रमो दूरत एव निषिद्धो भवति, तदेवं १०३ उ०४ माथा० २० नवरं वे केइंति । 29999929082909200000 ~350~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy