________________
आगम
(०२)
प्रत
सूत्रांक
||१८||
दीप
अनुक्रम [४२८]
“सूत्रकृत्” - अंगसूत्र- २ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ८ ], उद्देशक [-], मूलं [१८], निर्युक्ति: [९८] मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [०२], अंग सूत्र [०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
क्रममाणं कश्चित् पूजासत्कारादिना निमन्त्रयेत्, तत्रात्मोत्कर्षो न कार्य इति दर्शयितुमाह – चक्रवर्त्यादिना सत्कारादिना पूज्यमानेन 'अणुरपि' स्तोकोऽपि 'मानः' अहङ्कारो न विधेयः किमुत महान् है, यदिवोत्तममरणोपस्थिते नोव्रतपो निष्टतदेहेन वा अहोऽहमित्येवंरूपः स्तोकोऽपि गर्यो न विधेयः, तथा पण्डुरार्ययेव स्तोकाऽपि माया न विधेया, किमुत महती ?, इत्येवं कोचलो| भावपि न विधेयाविति, एवं द्विविधयापि परिज्ञया कषायांस्तद्विपाकांश्च परिज्ञाय तेभ्यो निवृत्तिं कुर्यादिति पाठान्तरं वा 'अइमाणं च मायं च तं परिण्णाय पंडिए' अतीव मानोऽतिमानः सुभूमादीनामिव तं दुःखावहमित्येवं ज्ञाला परिहरेत्, इदमुक्तं भवति - यद्यपि सरागस्य कदाचिन्मानोदयः स्यात्तथाप्युदयप्राप्तस्य विफलीकरणं कुर्यादित्येवं मायायामप्यायोज्यं, पाठान्तरं वा 'सुयं मे इहमेगेसिं, एवं वीरस्स वीरियं' येन बलेन सङ्ग्रामशिरसि महति सुभटसंकटे परानीकं विजयते तत्परमार्थतो वीर्य न भवति, अपि तु येन कामक्रोधादीन् विजयते तद्वीरस्य महापुरुषस्य वीर्यम् 'इहैव' अस्मिन्नेव संसारे मनुष्यजन्मनि वैकेषां तीर्थकरादीनां सम्बन्धि वाक्यं मया श्रुतं, पाठान्तरं वा 'आयत सुआदाय एवं वीरस्स वीरियं' आयतो-मोक्षोऽपर्यवसितावस्थानलात् स चासावर्थव तदर्थो वा -- तत्प्रयोजनो वा सम्यग्दर्शनज्ञानचारित्रमार्गः स आयतार्थस्तं सुष्ट्रादाय गृहीता यो धृतिबलेन कामक्रोधादिजयाय च पराक्रमते एतद्वीरस्य वीर्यमिति, यदुक्तमासीत् 'किं तु वीरस्य वीरत्व' मिति तद्यथा भवति तथा व्याख्यातं किञ्चान्यत् - सातागौरवं नाम सुखशीलता तत्र निभृतः- तदर्थमनुयुक्त इत्यर्थः, तथा क्रोधाभिजयादुप| शान्तः - शीतीभूतः शब्दादि विषयेभ्यो ऽप्यनुकूल प्रतिकूलेभ्यो रक्तद्विष्टतयोपान्तो जितेन्द्रियता तेभ्यो निवृत्त इति, तथा निह| न्यन्ते प्राणिनः संसारे यया सा निहा - माया न विद्यते सा यस्यासावनिहो मायाप्रपञ्चरहित इत्यर्थः तथा मानरहितो लोभ
Education intol
For First Use Only
~349~
ww