SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक |||| दीप अनुक्रम [४११] “सूत्रकृत्” - अंगसूत्र -२ (मूलं+निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [-], मूलं [१], निर्युक्तिः [९७] मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [०२], अंग सूत्र [०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः यतीनां पण्डितवीर्य सादिसपर्यवसितं सर्वविरतिप्रतिपत्तिकाले सादिता सिद्धावस्थायां तदभावात्सान्तं, बालपण्डितवीर्ये तु देशविरतिसद्भावकाले सादि सर्वविरतिसद्भावे तशे वा सपर्यवसानं बालवीर्य वविरतिलक्षणमेवा भव्यानामनाद्यपर्यवसितं भय्यानां | खनादिस पर्यवसितं, सादिसपर्यवसितं तु विरतिभ्रंशात् सादिता पुनर्जघन्यतोऽन्तर्मुहूर्तादुत्कृष्टतोऽपार्द्धपुद्गलपरावर्तात् विरतिसद्भावात् सान्ततेति, साद्यपर्यवसितस्य तृतीयभङ्गकस्य त्वसम्भव एव यदिवा पण्डितवीर्य सर्वविरतिलक्षणं, विरतिरपि चारित्रमोहनीयक्षयक्षयोपशमोपशमलक्षणात्रिविधैव, अतो वीर्यमपि त्रिधैव भवति । गतो नामनिष्पन्नो निक्षेपः, तदनु सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारयितव्यं तवेदं द्वे विधे-प्रकारावस्येति द्विविधं द्विप्रकारं, प्रत्यक्षासन्नवाचिखात् इदमो यदनन्तरं प्रकर्षेणोच्यते प्रोच्यते वीर्यं तद्विभेदं सुङ्घाख्यातं स्वाख्यातं तीर्थकरादिभिः, वा वाक्यालङ्कारे, तत्र 'ईरं गतिप्रेरणयोः' विशेषेण ईरयति - प्रेरयति अहितं येन तद्वीर्यं जीवस्य शक्तिविशेष इत्यर्थः, तत्र, किं तु 'वीरस्य' सुभटस्य वीरलं १, केन वा कारणेनासौ वीर इत्यभिधीयते, नुशब्दो वितर्कवाची, एतद्वितर्कयति किं तद्वीर्य ?, वीरस्य वा किं तद्वीरखमिति ॥ १ ॥ तत्र भेदद्वारेण वीर्यस्वरूपमाचिख्यासुराह— कर्म्म – क्रियानुष्ठानमि| त्येतदेके वीर्यमिति प्रवेदयन्ति यदिवा - कर्माष्टप्रकारं कारणे कार्योपचारात् तदेव वीर्यमिति प्रवेदयन्ति, तथाहि औदयिक भावनिष्पन्नं aurat namation दुहा वेयं सुक्खायं, वीरियंति पवुच्चई । किं नु वीरस्स वीरतं, कहं चेयं पवुच्चई ? ॥ १ ॥ कम्ममेगे पवेदेंति, अकम्मं वावि सुवया । एतेहिं दोहि ठाणेहिं, जेहिं दीसंति मच्चिया ॥ २ ॥ मूल सूत्रस्य आरम्भः For First Use Only ~ 339~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy