SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [-], मूलं [२], नियुक्ति: [९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत वृत्ति: प्रत ८ ध्ययन सुत्रांक ||२|| सूत्रकृताङ्गं शीलाङ्काचार्यायचियुतं ॥१६॥ दीप अनुक्रम [४१२] कर्मेत्युपदिश्यते, औदयिकोऽपि च भावः कर्मोदयनिष्पन्न एव बालवीर्य, द्वितीयभेदस्वयं न विद्यते कर्मासेत्यकर्मा-बीर्यान्तरायक्षयजनितं जीवस्य सहज वीर्यमित्यर्थः, चशब्दात् चारित्रमोहनीयोपशमक्षयोपशमजनितं च हे सुव्रता! एवम्भूतं पण्डितवीर्य जानीत यूयं । आभ्यामेव द्वाभ्यां स्थानाभ्यां सकर्मकाकर्मकापादिवबालपण्डितवीर्याभ्यां व्यवस्थितं वीर्यमित्युच्यते, यकाभ्यां च | | ययो; व्यवस्थिता मर्येषु भवा मा: 'दिस्संत' इति दृश्यन्तेऽपदिश्यन्ते वा, तथाहि-नानाविधासु क्रियासु प्रवर्तमानमुत्सा-| हयलसंपन महँ दृष्ट्वा वीर्यवानयं मर्त्य इत्येवमपदिश्यते, तथा तदावारककर्मणः क्षयादनन्तबलयुक्तोऽयं मलै इत्येवमपदिश्यते दृश्यते चेति ॥ २ ॥ इह बालवीर्य कारणे कार्योपचारात्कमैंव वीर्यसेनाभिहितं, साम्प्रतं कारणे कार्योपचारादेव प्रमादं | | कर्मलेनापदिशन्नाह पमायं कम्ममाहंसु, अप्पमायं तहाऽवरं । तब्भावादेसओ वावि, बालं पंडियमेव वा ॥३॥ सत्थमेगे तु सिक्खंता, अतिवायाय पाणिणं । एगे मंते अहिजंति, पाणभूयविहेडिणो ॥४॥ प्रमायन्ति-सदनुष्ठानरहिता भवन्ति प्राणिनो येन स प्रमादो-मद्यादिः, तथा चोक्तम्-"मजं विसयकसाया णिहा विगहा य पंचमी भणिया । एस पमायपमाओ णिदिवो वीयरागेहिं ॥१॥" तमेवम्भूतं प्रमादं कर्मोपादानभूतं कमें 'आहुः १ वीर्यनयेऽस्य योदयनिश्पनखात् , शेष सन्मथेत्युत्तर दे । २ मध विषयाः कषाया निदा विकथा व पंचमी भणिता (एते पंच प्रमादा निर्दिया) एष प्रमाद | प्रमादो निर्दियो वीतरागः ॥१॥ aeeserveeeeeeeeeeeeee ॥१६॥ ~340~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy