SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [-], मूलं [३०...], नियुक्ति: [९५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत” मूलं एवं शिलांकाचार्य-कृत वृत्ति: प्रत सूत्रांक ||३०|| सूत्रकृताङ्गं शीलावाचायत्तियुतं ॥१६६॥ दीप | भवमौरस्यं शारीरबलमित्यर्थः, तथेन्द्रियबलमाध्यात्मिक बलं बहुशो बहुविधं द्रष्टव्यमिति । एतदेव दर्शयितुमाह -आन्तरेण व्या- ८ वीर्या| पारेण गृहीखा पुद्गलान् मनोयोग्यान् मनस्लेन परिणमयति भाषायोग्यान् भाषालेन परिणमयति काययोग्यान् कायखेन आनापा- ध्ययन. नयोग्यान् तद्भावनेति, तथा मनोवाकायादीनां तद्भाबपरिणतानां यद्वीय-सामर्थ्य तद्विविधं-सम्भवे सम्भाव्ये च, सम्भवे तारतीर्थकृतामनुत्तरोपयातिकानां च सुराणामतीव पटूनि मनोद्रव्याणि भवन्ति, तथाहि-तीर्थकृतामनुत्तरोपपातिकसुरमनःपर्याय|ज्ञानिप्रश्नव्याकरणस्य द्रव्यमनसैव करणात् अनुचरोपपातिकसुराणां च सर्वव्यापारस्मैव मनसा निष्पादनादिति, सम्भाव्ये तु यो हि यमर्थ पटुमतिना प्रोच्यमानं न शक्रोति साम्प्रतं परिणमयितुं सम्भाव्यते खेष परिकर्म्यमाणः शक्ष्यत्यमुमर्थ परिणमयितुमि-18 ति, वाग्वीर्यमपि द्विविध-सम्भबे सम्भाव्ये च, तत्र सम्भवे तीर्थकृतां योजननिहोरिणी वाक सर्वखखभाषानुगता च तथाज्ये-18 पामपि क्षीरमध्यावादिलब्धिमतां वाचः सौभाग्यमिति, तथा हंसकोकिलादीनां सम्भवति खरमाधुर्य, सम्भाव्ये तु सम्भाव्यते || श्यामायाः स्त्रिया गानमाधुर्य, तथा चोक्तम्-- "सामा गायति महुरं काली गायति खरं च रुपखं चे"त्यादि, तथा-सम्भाव-18 यामः-एनं श्रावकदारकम् अकृतमुखसंस्कारमप्यक्षरेषु यथावदभिलप्तव्येष्विति, तथा सम्भावयामः शुकसारिकादीनां वाचो मानुषभाषापरिणामः, कायवीर्यमप्यौरस्यं यद्यस्य बलं, तदपि द्विविधं-सम्भवे सम्भाव्ये च, संभवे यथा चक्रवर्तिबलदेववासुदेवादीनां यहाहुबलादि कायवलं, तपथा-कोटिशिला त्रिपृष्ठेन वामकरतलेनोद्धृता, यदिवा-'सोलस रायसहस्सा' इत्यादि यावदप-13||॥१६६॥ रिमितबला जिनवरेन्द्रा इति, सम्भाव्ये तु सम्भाव्यते तीर्थकरो लोकमलोके कण्दुकवत् प्रक्षेप्नु तथा मेरु दण्डवगृहीखा वसुधां छ-18 प्रकवद्धत्तेमिति, तथा सम्भाव्यते अन्यतरसुराधिपो जम्बूद्वीपं वामहस्तेन छत्रकबद्धर्तुमयलेनैव च मन्दरमिति, तथा सम्भाव्यते । अनुक्रम [४१०] Sececenteedeceaesesee भाव वीर्यस्य व्याख्या, ~336~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy