________________
आगम
(०२)
प्रत
सूत्रांक
||३०||
दीप
अनुक्रम [ ४१०]
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+निर्युक्ति:+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [-] मूलं [३०...], निर्युक्ति: [९३] मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [०२], अंग सूत्र [०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
आवरणे कवयादी चक्कादीयं च पहरणे होंति । खित्तंमि जंमि खेते काले जं जंमि कालंमि ॥ ९३ ॥
अचित्तद्रव्यवीर्य खाहारावरणप्रहरणेषु यद्वीर्यं तदुच्यते, तत्राऽऽहारवीर्य 'सद्यः प्राणकरा हुद्या, घृतपूर्णाः कफापहाः' इत्यादि, ओषधीनां च शल्योद्धरण संरोहण विपापहार मेधाकरणादिकं रसवीर्य, विपाकवीर्यं च यदुक्तं चिकित्साशास्त्रादौ तदिह ग्राह्यमिति, | तथा योनिप्राभृतकान्नानाविधं द्रव्यवीर्यं द्रष्टव्यमिति, तथा आवरणे कवचादीनां प्रहरणे चक्रादीनां यद्भवति वीर्यं तदुच्यत इति । अधुना क्षेत्रकालवीर्य गाथापथार्धेन दर्शयति-क्षेत्रवीर्य तु देवकुर्वादिकं क्षेत्रमाश्रित्य सर्वाण्यपि द्रव्याणि तदन्तर्गतान्युत्कृष्टवीर्यवन्ति भवन्ति, यद्वा दुर्गादिकं क्षेत्रमाश्रित्य कस्यचिद्वीर्योल्लासो भवति यस्मिन्वा क्षेत्रे वीर्य व्याख्यायते तत्क्षेत्रवीर्यमिति,
कालवीर्यमध्ये कान्तसुषमादावायोज्यमिति, तथा चोक्तम् - "वर्षासु लवणममृतं शरदि जलं गोपयश्च हेमन्ते । शिशिरे चामलकरसो, घृतं वसन्ते गुडश्वान्ते ॥ १ ॥ " तथा "ग्रीष्मे तुल्यगुडां सुसैन्धवयुतां मेघावनद्धेऽम्बरे, तुल्यां शर्करया शरद्यमलया शुष्ठ्या तुषारागमे । पिप्पल्या शिशिरे वसन्तसमये क्षौद्रेण संयोजितां पुंसां प्राप्य हरीतकी मित्र गदा नश्यन्तु ते शत्रवः || १॥" भाववीर्यप्रतिपादनायाह
भावो जीवस्स सवीरियस्स विरियंमि लद्धिऽणेगविहा । ओरस्सिंदियअज्झप्पिएस बहुसो बहुविहीयं ॥ ९४ ॥ | मणवइकाया आणापाणू संभव तहा य संभवे । सोत्तादीणं सद्दादिए बिसएस गहणं च ॥ ९५ ॥ 'सवीर्यस्य' वीर्यशक्त्युपेतस्य जीवस्य 'वीयें' वीर्यविषये अनेकविधा लब्धिः, तामेव गाथापश्चार्द्धेन दर्शयति, तद्यथा- उरसि
Education Intentatio
वीर्य शब्दस्य निक्षेपा:, अचित वीर्य एवं भाव वीर्यस्य व्याख्या.
For First Use Only
~ 335~