________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [७], उद्देशक [-], मूलं [३०], नियुक्ति: [९०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत वृत्ति:
प्रत
सूत्रांक
||३०||
| 'आवदीत' गृहीयात् , यथा सुभटः कश्चित् सत्रामशिरसि शत्रुभिरभिद्रुतः 'परं' शत्रु दमयति एवं परं-कर्मशत्रु परीषदोपKa सर्गाभिद्रुतोऽपि दमयेदिति ॥ अपि च-परीषहोपसगैर्हन्यमानोऽपि-पीड्यमानोऽपि सम्यक सहते, किमिव ?-फलकवदपकृष्टः
यथा फलकमुभाभ्यामपि पार्वाभ्यां नष्ट-घटितं सत्तनु भवति अरक्तद्विष्टं वा संभवत्येवमसावपि साधुः सबाह्याभ्यन्तरेण तपसा | निष्टप्तदेहस्तनुः-दुलशरीरोरक्तद्विस्व, अन्तकस्य-मृत्योः 'समागम प्राप्तिम् 'आकावति' अभिलपति, एवं चाष्टप्रकार | कर्म 'निर्धूय' अपनीय न पुनः 'प्रपञ्च जातिजरामरणरोगशोकादिकं प्रपश्यते बहुधा नटवद्यस्मिन् स प्रपश्चः-संसारस्तं 'नोपैति' न याति, दृष्टान्तमाह-यथा अक्षय 'क्षये विनाशे सति 'शकटं' गच्यादिकं समविषमपथरूपं प्रपञ्चमुपष्टम्भकारणाभावानी|पयाति, एवमसावपि साधुरष्टप्रकारस कर्मणः क्षये संसारप्रपञ्च नोपयातीति, गतोऽनुगमो, नयाः पूर्ववद्, इतिशब्दः परिसमाप्त्यर्थं अवीमीति पूर्ववत् ॥ ३० ॥ समाप्तं च कुशीलपरिभाषाख्यं सप्तममध्ययनं ।।
दीप अनुक्रम [४१०
990saeo2020383900000
| अत्र सप्तम अध्ययन परिसमाप्त
~333~