________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [७], उद्देशक [-], मूलं [२७], नियुक्ति: [९०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत वृत्ति:
प्रत सूत्रांक ||२७||
दीप अनुक्रम [४०७]
00000000aceceas90saeraord
कामेहि विणीय गेहिं ॥ २७ ॥ सबाई संगाई अइच्च धीरे, सवाई दुक्खाई तितिक्खमाणे । अखिले अगिद्धे अणिएयचारी, अभयंकरे भिक्खु अणाविलप्पा ॥ २८ ॥ भारस्स जाता मुणि भुंजएजा, कंखेज पावस्स विवेग भिक्खू । दुक्खेण पुढे धुयमाइएजा, संगामसीसे व परं दमेजा ॥ २९ ॥ अवि हम्ममाणे फलगावतट्टी, समागर्म कंखति अंतकस्स । णिधूय कम्मं ण पवंचुवेइ, अक्खक्खए वा सगडं तिबेमि ॥३०॥ इति श्रीकुसीलपरिभासियं सत्तममज्झयणं समत्तं ॥ (गाथाग्र०४०२) अज्ञातश्चासौ पिण्डवाज्ञातपिण्डः अन्तप्रान्त इत्यर्थः, अज्ञातेभ्यो वा पूर्वापरासंस्तुतेभ्यो वा पिण्डोऽज्ञातपिण्डो ज्ञातोब्छ-18 वृत्या लब्धतेनात्मानम् 'अधिसहेत्' वर्तयेत्-पालयेत्, एतदुक्तं भवति-अन्तप्रान्तेन लब्धेनालब्धेन वा न देन्यं कुर्यात्, नाप्युत्कृष्टेन लब्धेन मदं विदध्यात्, नापि तपसा पूजनसत्कारमावहेत्, न पूजनसत्कारनिमित्तं तपः कुर्यादित्यथैः, यदिवा पूजासत्कारनिमित्तलेन तथाविधार्थिवेन वा महतापि केनचित्तपो मुक्तिहेतुक न निःसारं कुर्यात, तदुक्तम्-"परं लोकाधिकं धाम, तपाश्रुतमिति द्वयम् । तदेवार्थिवनिर्लप्तसारं तृणलवायते ॥१॥"॥ यथा च रसेषु गृद्धि न कुर्यात्, एवं शब्दादिष्वपीति || दर्शयति-'शब्दैः' वेणुवीणादिभिराक्षिप्तः संस्तेषु 'असजन्' आसक्तिमकुर्वन् कर्कशेषु च द्वेषमगच्छन् तथा रूपैरपि मनोज्ञेतरै
Reseeeeeeeeeeeeeestseene
~331~