________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [७], उद्देशक [-], मूलं [२६], नियुक्ति: [९०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत वृत्ति:
प्रत सूत्रांक ||२६||
चार्याय:। तियुतं
दीप अनुक्रम [४०६]
सूत्रकृताङ्गं 18 मुखेन मङ्गलानि-प्रशंसावाक्यानि ईदृशस्तादृशस्वमित्येवं दैन्यभावमुपगतो वक्ति, उक्तं च-"सो ऐसो जस्स गुणा वियरत-18|| ७ कुशीलशीलाक्षा-18 निवारिया दसदिसासु । इहरा कहासु सुचसि पचक्खं अज्ज दिट्ठोसि ॥१॥" इत्येवमौदर्य प्रति गृद्धः अध्युपपत्रः, किमिव !-18 परिभाषा.
|| नीवार' मूकरादिमृगभक्ष्यविशेषस्तस्मिन् गृद्ध-आसक्तमना गृहीला च स्वयूथं 'महावराहो' महाकायः सूकरः स चाहारमा
गृद्धोऽतिसंकटे प्रविष्टः सन् 'अदूर एव' शीघ्रमेव 'घातं' विनाशम् 'एष्यति प्राप्स्पति, एवकारोऽवधारणे, अवश्यं तस्य विनाश एव ॥१६॥
नापरा गतिरस्तीति, एवमसावपि कुशील आहारमात्रगृद्धः संसारोदरे पौनःपुन्येन विनाशमेवैति ।।२५।। किंचान्यत् , स कुशीलोऽनस्य पानस्य वा कृतेज्यस्य वैहिकार्थस्य वखादेः कृते 'अनुप्रियं भाषते' यद्यस प्रियं तत्तस वदतोऽनु-पश्चाद्भाषते अनुभाषते, प्रति| शब्दकवत् सेवकवद्वा राजाद्युक्तमनुवदतीत्यर्थः, तमेव दातारमनुसेवमान आहारमात्रगृद्धः सर्वमेतत्करोतीत्यर्थः, स चैवम्भूतः स-1 दाचारभ्रष्टः पार्श्वस्थभावमेव ब्रजति कुशीलतां च गच्छति, तथा निर्गतः-अपगतःसार:-चारित्राख्यो यस्य स निःसार, यदिवा-18|| | निर्गतः सारो-निःसारः स विद्यते यस्यासौ निःसारवान् , पुलाक इब निष्कणो भवति यथा-एवमसौ संयमानुष्ठानं निःसारीक18 रोति, एवंभूतश्चासौ लिङ्गमात्रावशेषो बहूनां स्वयूथ्यानां तिरस्कारपदवीमवामोति, परलोके च निकृष्टानि यातनास्थानान्यवानो|ति ॥ २६ । उक्ताः कुशीलाः, तत्प्रतिपक्षभूतान् सुशीलान् प्रतिपादयितुमाह--
॥१६॥ अण्णातपिंडेणऽहियासएज्जा, णो पूयणं तवसा आवहेजा । सदेहि रूवेहिं असजमाणं, सोहि १ स एष यस्य गुणाः विचरन्त्य निवारिता दशदिशाम इतरथा कथाम श्रूयते प्रत्यक्ष अवधेऽसि ॥१॥
ఇవిహరించింది
www.janorary.org
~330 ~