SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||२६|| दीप अनुक्रम [ ४०६ ] “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ७ ], उद्देशक [-], मूलं [२६], निर्युक्ति: [९०] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः - Education intemational अन्नरस पाणस्सिहलोइयस्स, अणुप्पियं भासति सेवमाणे । पासत्थयं चेत्र कुसीलयं च निस्सारए होइ जहा पुलाए ॥ २६ ॥ ये चापरिणम्यग्धर्माणस्त्यक्ता मातरं च पितरं च मातापित्रोर्दुस्त्यजखादुपादानं, अतो भ्रातृदुहित्रादिकमपि त्य क्लेत्येतदपि द्रष्टव्यं तथा 'अगारं' गृहं 'पुत्रम्' अपत्यं 'पशुं' हस्त्यश्वरथगो महिष्यादिकं धनं च त्यक्त्वा सम्यक् प्रब्रज्योस्थानेनोत्थाय - पञ्चमहाव्रतभारस्य स्कन्धं दत्वा पुनर्हीनसत्त्वतया रससातादिगौरवगृद्धो यः 'कुलानि' गृहाणि 'स्वादुकानि' स्वादुभोजनवन्ति 'धावति' गच्छति, अथासौ 'श्रामण्यस्य' श्रमणभावस्य दूरे वर्त्तते एवमाहुस्तीर्थकरगणधरादय इति ।। २३ ।। एतदेव विशेषेण दर्शयितुमाह - [ ग्रन्थाग्रम् ४७५० ] यः कुलानि खादुभोजनवन्ति 'धावति' इयर्ति तथा गला धर्ममाख्याति भिक्षार्थ वा प्रविष्टो यद्यसै रोचते कथानकसम्बन्धं तत्तथाख्याति किम्भूत इति दर्शयति- उदरेऽनुगृद्ध उदरानुगृद्ध:- उदरभरणव्यग्रस्तुन्दपरिमृज इत्यर्थः, इदमुक्तं भवति यो दरगृद्ध आहारादिनिमित्तं दानश्रद्धकाख्यानि कुलानि गलाख्यायिकाः कथयति स कुशील इति, अथासावाचार्यगुणानामार्यगुणानां वा शतांशे वर्तते शतग्रहणमुपलक्षणं सहस्रांशादेरप्यधो वर्त्तते इति यो | धन्नस्य हेतुं भोजननिमित्तमपरवस्त्रादिनिमित्तं वा आत्मगुणानपरेण 'आलापयेत्' भाणयेत्, असावप्यार्यगुणानां सहस्रांशे वर्तते किमङ्ग पुनर्यः स्वत एवात्मप्रशंसां विद्यातीति ॥ २४ ॥ किञ्च यो ह्यात्मीयं धनधान्यहिरण्यादिकं त्यक्ता निष्कान्तो निष्क्रम्य च 'परभोजने' पराहारविषये 'दीनो' दैन्यमुपगतो जिद्वेन्द्रियवशात बन्दिवत् 'मुखमाङ्गलिको' भवति For Fast Use Only ~329~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy