________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [७], उद्देशक [-], मूलं [२२], नियुक्ति: [९०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत” मूलं एवं शिलांकाचार्य-कृत वृत्ति:
प्रत सूत्रांक ||२२||
त्तियुतं ॥१६॥
दीप अनुक्रम [४०२]
सूत्रकृताङ्गं भूताः शीलवन्तः प्रतिपाद्यन्त इत्येतदाह-धिया राजते इति धीरो-बुद्धिमान 'उदगंसित्ति उदकसमारम्भे सति कर्मवन्धो भव-1||
परिभाषा. |ति, एवं परिज्ञाय किं कुर्यादित्याह-'विकटेन' प्रासुकोदकेन सौवीरादिना 'जीव्यात्' प्राणसंधारणं कुर्यात् , चशब्दात् अन्येचायित्- नाप्याहारेण प्रासुकनैव प्राणवृत्ति कुर्यात् , आदि:-संसारस्तमान्मोक्ष आदिमोक्षः (d) संसारविमुक्ति यावदिति, धर्मकारणानां
वादिभूतं शरीरं तद्विमुक्तिं यावत् यावज्जीवमित्यर्थः, किं चासौ साधु/जकन्दादीन् अभुञ्जाना, आदिग्रहणात् मूलपत्रफला-|| नि गृह्यन्ते, एतान्यप्यपरिणतानि परिहरन् विरतो भवति, कुत इति दर्शयति-सानाभ्यशोद्वर्तनादिषु क्रियासु निष्प्रतिकर्मशरीरतयाऽन्यासु च चिकित्सादिक्रियासु न वर्तते, तथा स्त्रीषु च विरतः, बस्तिनिरोधग्रहणात् अन्येऽप्याश्रवा गृधन्ते, यौवम्भूतः |
सर्वेभ्योऽप्याश्रवद्वारेभ्यो विरतो नासी कुशीलदोषैर्युज्यते तदयोगाच न संसारे बम्भ्रमीति, ततश्च न दुःखितः स्तनति नापि, ॥ नानाविधैरुपायलुिप्यत इति ।। २२ ।। पुनरपि कुशीलानेवाधिकल्याह---
जे मायरं च पियरं च हिच्चा, गारं तहा पुत्तपसुंधणं च । कुलाई जे धावइ साउगाई, अहाहु से सामणियस्स दूरे ॥ २३ ॥ कुलाई जे धावइ साउगाई, आघाति धम्म उदराणुगिद्धे । अहा
॥१६॥ हु से आयरियाण सयंसे, जे लावएज्जा असणस्स हेऊ ॥२४॥णिक्खम्म दीणे परभोयणंमि, मुहमंगलीए उदराणुगिद्धे । नीवारगिद्धेव महावराहे, अदूरए एहिइ घातमेव ॥ २५ ॥
29990sasa940393000
Cheae6eoes
~328~