SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [७], उद्देशक [-], मूलं [२२], नियुक्ति: [९०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत वृत्ति: प्रत सूत्रांक ||२२|| दीप अनुक्रम [४०२] papaeraereas easease सात' सुखं 'प्रत्युपेक्ष्य' पर्यालोच्य 'जानीहि अवगच्छेति, यत उक्तम्-“पढेम नाणं तयो दया, एवं चिट्ठइ सह संजए । अन्नाणी किं काही, किंवा णाही छेयपाचगं ॥१॥ इत्यादि" ॥१९॥ ये पुनः प्राण्युपमर्दैन सातमभिलपन्तीत्यशीलाः कुशीलाश्च ते संसारे एवंविधा अवस्था अनुभवन्तीत्याह-तेजःकायसमारम्भिणो भूतसमारम्भेण सुखमभिलषन्तो नरकादिगतिं गतास्तीबदुः। खैः पीड्यमाना असह्यवेदनाघ्रातमानसा अशरणाः 'स्तनन्ति' रुदनति केवलं करुणमाक्रन्दन्तीतियावत् तथा 'लुप्पंतीति छिद्यन्ते खड्गादिमिरेवं च कदर्यमानाः 'त्रस्यन्ति' प्रपलायन्ते, कर्माण्येषां सन्तीति कर्मिणः-सपापा इत्यर्थः, तथा पृथक् 'जगा' इति । | जन्तव इति, एवं 'परिसङ्ख्याय' ज्ञाला मिक्षणशीलो 'भिक्षुः साधुरित्यर्थः, यमात्प्राण्युपमर्दकारिणः संसारान्तर्गता विलुप्यन्ते । तसात् 'विद्वान्' पण्डितो विरतः पापानुष्ठानादात्मा गुप्तो यस्य सोऽयमात्मगुप्तो मनोवाकायगुप्त इत्यर्थः, दृष्ट्वा च त्रसान् चश-10 ब्दात्स्यावरांश्च 'दृष्ट्वा' परिज्ञाय तदुपपातकारिणी क्रिर्या 'प्रतिसंहरेत् निवर्तयेदिति ॥२०॥ साम्प्रतं खयूथ्याः कुशीला अ-18| भिधीयन्त इत्याह-ये केचन शीतलविहारिणो धर्मेण-मुधिकया लब्धं धर्मलम्धं उद्देशकक्रीतकृतादिदोषरहितमित्यर्थः, तदेव-13 म्भूतमप्याहारजातं. 'विनिधाय' व्यवस्थाप्य सन्निधिं कृता भुञ्जन्ते तथा ये 'विकटेन' प्रासुकोदकेनापि सङ्कोच्याङ्गानि प्रासुक एव प्रदेशे देशसर्वस्वानं कुर्वन्ति तथा यो वस्त्रं 'धावति' प्रक्षालयति तथा 'लूषयति' शोभायें दीर्घमुत्पाटयिता हवं करोति पहखं वा सन्धाय दीर्घ करोति एवं लूषयति, तदेवं खार्थ परार्थं वा यो वखं लूषयति, अथासौ 'णागणियस्स'ति निम्रन्थमा| वस संयमानुष्ठानस दूरे वर्तते, न तस्य संयमो भवतीत्येवं तीर्थकरगणधरादय आहुरिति ।। २१॥ उक्ताः कुशीला, तत्प्रतिपक्ष प्रथम झानं ततो दया एवं तिष्ठति सर्वसंयतेषु अज्ञानी किं करिष्यति कि पाशास्यत्ति छेकपापर्क । ~327~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy