________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [७], उद्देशक [-], मूलं [२०], नियुक्ति: [९०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत वृत्ति:
प्रत सूत्रांक ||२०||
दीप
कृताङ्गं
क्खू । तम्हा विऊ विरतो आयगुत्ते, दटुं तसे या पडिसंहरेजा ॥ २०॥ जे धम्मलई विणिशीला
परिभाषा. चायीय
हाय भुंजे, वियडेण साहटु य जे सिणाई । जे धोवती लूसयतीव वत्थं, अहाहु से णागणित्तियुतं यस्स दूरे ॥ २१॥ कम्मं परिन्नाय दगंसि धीरे, वियडेण जीविज य आदिमोक्खं । से बीयक॥१६॥ दाइ अभुजमाणे, विरते सिणाणाइसु इस्थियासु ॥ २२ ॥
यैर्मुमुक्षुभिरुदकसम्पर्केणाग्निहोत्रेण वा सिद्धिरभिहिता तैः 'अपरीक्ष्य दृष्टमेतत्' युक्तिविकलमभिहितमेतत् , किमिति ॥३॥ 18| यतो 'नछु' नैव 'एवम् अनेन प्रकारेण जलावगाहनेन अग्निहोत्रेण वा प्राण्युपमईकारिणा सिद्धिरिति, ते च परमार्थमबुदयमानाः
प्राण्युपपातेन पापमेव धर्मबुद्ध्या कुर्वन्तो घात्यन्ते-व्यापाद्यन्ते नानाविधैः प्रकारैर्यस्मिन् प्राणिनः स घात:--संसारस्तमेष्यन्ति,
अपकायतेजाकायसमारम्भेण हि त्रसस्थावराणां प्राणिनामवश्यं भावी विनाशस्तविनाशे च संसार एव न सिद्धिरित्यभिप्राय:,18 कायत एवं ततो 'विद्वान्' सदसद्विवेकी यथावस्थिततत्त्वं गृहीला बसस्थावरभूतैः-जन्तुभिः कथं साम्पत-सुखमवाप्यत इत्ये-18
॥१६॥ । तत् प्रत्युपेक्ष्य जानीहि-अवबुझ्यस्ख, एतदुक्तं भवति-सर्वेऽप्यसुमन्तः सुखैषिणो दुःखद्विषो, न च तेषां सुखैषिणा दुःखोत्पादशकलेन सुखावाप्तिर्भवतीति, यदिवा-'विजं गहाय'ति विद्यां शानं गृहीला विवेकमुपादाय त्रसस्थावरैर्भूतैर्जन्तुभिः करणभूतैः
SONGSeasoooooooo
अनुक्रम [४००
~326~