SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||१८|| दीप अनुक्रम [३९८] “सूत्रकृत्” - अंगसूत्र- २ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ७ ], उद्देशक [-], मूलं [१८], निर्युक्ति: [९०] मुनि दीपरत्नसागरेण संकलित ...... आगमसूत्र [०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः | प्राणव्यपरोपणस्य सम्भवादिति ।। १६ ।। अपिच 'पापानि' पापोपादानभूतानि 'कर्मणि' प्राण्युपमर्दकारीणि कुर्वतोऽसुमतो यत्कमपचीयते तत्कर्म यद्युदकमपहरेत् यद्येवं स्यात् तर्हि हिः यस्मादर्थे यस्मात्प्राण्युपमर्देन कर्मोपादीयते जलावगाहनाचापगच्छति तस्मादुदकसत्त्वघातिनः पापभूयिष्ठा अप्येवं सिद्धयेयुः, न चैतदृष्टमिष्टं वा, तसाद्ये जलावगाहनात्सिद्धिमाहुः ते मृषा वदन्ति ॥ १७ ॥ किञ्चान्यत् 'अग्निहोत्रं जुहुयात् स्वर्गकाम' इत्यसाद्वाक्यात् 'ये' केचन मूढा 'हुतेन' अभी हन्यप्रक्षेपेण 'सिद्धिं' सुगतिगमनादिकां स्वर्गाबासिलक्षणाम् 'उदाहरन्ति' प्रतिपादयन्ति कथम्भूताः :- सायम्' अपराह्ने विकाले वा 'प्रातश्च' प्रत्युषसि अग्रि 'स्पृशन्तः' यथेष्टेर्हन्यैरग्निं तर्पयन्तस्तत एव यथेष्टगतिमभिलपन्ति, आहुश्चैवं ते यथा - अग्रिकार्यात्स्यादेव सिद्धिरिति, तत्र च यद्येवमनिस्पर्शेन सिद्धिर्भवेत् ततस्तसादर्शि संस्पृशतां 'कुकर्मिणाम्' अङ्गारदाहककुम्भकारायस्कारादीनां सिद्धिः स्यात् यदपि च मंत्रपूतादिकं तैरुदाह्रियते तदपि च निरन्तराः सुहृदः प्रत्येष्यन्ति यतः कुकर्मिणामध्यमिकायें भमापादनमग्नि| होत्रिकादीनामपि भस्मसात्करणमिति नातिरिच्यते कुकर्मिभ्योऽग्निहोत्रादिकं कर्मेति यदप्युच्यते-अनिमुखा वै देवाः, एतदपि युक्तिविकललात् बायात्रमेव विष्ठादिभक्षणेन चात्रेस्तेषां बहुतरदोषोत्पचेरिति ॥ १८ ॥ उक्तानि पृथक् कुशीलदर्शनानि, अयमपरस्तेषां सामान्योपालम्भ इत्याह Education intol अपरिक्ख दिट्टं णहु एव सिद्धी, एहिंति ते घायमबुज्झमाणा । भूपहिं जाणं पडिलेह सातं, विज्जं गहायं तस्थावरेहिं ॥ १९ ॥ थति लुप्पंति तसंति कम्मी, पुढो जगा परिसंखाय भि For Funny ~325~ www.landbryg
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy