SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [७], उद्देशक [-], मूलं [१५], नियुक्ति: [९०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत वृत्ति: प्रत सूत्रांक ||१५|| seeरब परिभाषा. दीप अनुक्रम [३९५] सूत्रकृताई उदगेण जे सिद्धिमुदाहरंति ॥ १५॥ उदयं जइ कम्ममलं हरेजा, एवं सुहं इच्छामित्तमेव । शीलाका अंधं व णेयारमणुस्सरित्ता, पाणाणि चेवं विणिहंति मंदा ॥ १६ ॥ पावाई कम्माई पकुवतो चायित्चियुत हि, सिओदगं तू जइ तं हरिजा । सिझिसु एगे दगसत्तघाती, मुसं वयंते जलसिद्धिमाहु ॥१६०॥ ॥ १७ ॥ हुतेण जे सिद्धिमुदाहरंति, सायं च पायं अगणि फुसंता । एवं सिया सिद्धि हवेज तम्हा, अगणिं फुसंताण कुकम्मिपि ॥ १८ ॥ यदि जलसम्पर्कात्सिद्धिः स्यात् ततो ये सततमुदकावगाहिनो मत्स्याश्च कर्माच सरीमपाश्च तथा मद्गवः तथोष्ट्रा-जलचरविशे-18 |पाः तथोदकराक्षसा-जलमानुषाकृतयो जलचरविशेषा एते प्रथम सिद्ध्येयुः, न चैतदृष्टमिष्टं वा, ततश्च ये उदकेन सिद्धिमदाहर-12 न्त्येतद् 'अस्थानम्' अयुक्तम्-असाम्प्रतं 'कुशला' निपुणा मोक्षमार्गाभिज्ञा वदन्ति ॥ १५॥ किश्चान्यत्-यादक कम| लमपहरेदेवं शुभमपि पुण्यमपहरेत् , अथ पुण्यं नापहरेदेवं कर्ममलमपि नापहरेत , अत इच्छामात्रमेवैतबदुच्यते-जलं कमोपहारीति, एवमपि व्यवस्थिते ये स्नानादिकाः क्रियाः मातमार्गमनुसरन्तः कुर्वन्ति ते यथा जात्यन्धा अपरं जात्यन्धमेव नेतारमनु सत्य गच्छन्तः कुपथथितयो भवन्ति नाभिप्रेतं स्थानमवाप्नुवन्ति एवं सार्तमार्गानुसारिणो जलशौचपरायणा 'मन्दा अज्ञाः LI कर्तव्याकर्तव्यविवेकविकलाः प्राणिन एव तन्मयान् तदाश्रितांश्च पूतरकादीन् 'विनिमन्ति' व्यापादयन्ति, अवश्यं जलक्रियया ॥१६॥ ~324 ~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy