________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [७], उद्देशक [-], मूलं [१४], नियुक्ति: [९०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत वृत्ति:
cees
प्रत सूत्रांक ||१४||
दीप
सुत्रकृता | त्याग एव कृतो भवति, तत्यागाच मोक्षावाप्तिरित्येवं केचन मूढाः प्रतिपादयन्ति, पाठान्तरं वा 'आहारओ पंचकचजणेणं || ७ कुशीलशीलाङ्का- आहारत इति ल्यब्लोपे कर्मणि पञ्चमी आहारमाश्रित्य पञ्चकं वर्जयन्ति, तद्यथा-लसुणं पलाण्डः करभीक्षीरं गोमांस मचं चेत्ये-18 परिभाषा. चार्यायवृ
तत्पञ्चकवर्जनेन मोक्षं प्रवदन्ति, तथैके 'वारिभद्रकादयो' भागवतविशेषाः 'शीतोदकसेवनेन' सचित्ताप्कायपरिभोगेन मोक्षं 18| चियुत
प्रवदन्ति, उपपत्तिं च ते अभिदधति-यथोदकं बाबमलमपनयति एवमान्तरमपि, वस्त्रादेव यथोदकाच्छुद्धिरुपजायते एवं बार॥१५९॥ शुद्धिसामर्थ्यदर्शनादान्तरापि शुद्धिरुदकादेवेति मन्यन्ते, तथैके तापसब्राह्मणादयो हुतेन मोक्ष प्रतिपादयन्ति, ये किल स्वर्गादि-॥
फलमनाशस्य समिधाघृतादिमिर्हव्यविशेषैर्युताशनं तर्पयन्ति ते मोक्षायाग्निहोत्रं जुइति शेषास्तभ्युदयायेति, युक्तिं चात्र ते आहुः| यथा शानिः सुवर्णादीनां मल दहत्येवं दहनसामर्थ्यदर्शनादात्मनोऽप्यान्तरं पापमिति ।। १२ ।। तेषामसम्बद्धप्रलापिनामुत्तरदाना-1॥ याह-'प्रातः स्नानादिषु नास्ति मोक्ष' इति प्रत्यूषजलावगाहनेन निःशीलानां मोक्षो न भवति, आदिग्रहणात् हस्तपादादिप्रक्षालनं गृह्यते, तथाहि-उदकपरिभोगेन तदाश्रितजीवानामुपमईः समुपजायते, न च जीवोपमर्दान्मोक्षावाप्तिरिति, न चैकान्ते- ॥1 |नोदकं बाबमलस्याप्यपनयने समर्थम् , अथापि स्यात्तथाप्यान्तरं मलं न शोधयति, भावशुद्ध्या तच्छुद्धे, अथ भावरहितस्यापि, 18| तच्छुद्धिः स्यात् ततो मत्स्यबन्धादीनामपि जलाभिषेकेण मुक्त्यवाप्तिः स्यात् । तथा-क्षारस्य' पश्चप्रकारस्थापि लवणस्य 'अनश-18
नेन' अपरिभोगेन मोक्षो नास्ति, तथाहि-लवणपरिभोगरहिताना मोक्षो भवतीत्ययुक्तिकमेतत् न चायमेकान्तो लवणमेव रसपुष्टिजनकमिति, क्षीरशर्करादिभिर्व्यभिचारात, अपिचासौ प्रष्टव्यः-कि द्रव्यतो लवणवर्जनेन मोक्षावाप्तिः उत भावतः, यदि १०कादेरेवेति प्र० । २ पारिभाषिकलवणमात्रप्रतिपत्तिनिरासाय क्षारेति, अत एव पश्चप्रकारस्थापीति वृत्तिः । ३ चणकादेरपि क्षारादिमस्वाकवणेति ।
अनुक्रम [३९४]
Sass909250sasase
॥१५९॥
~322~