SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [७], उद्देशक [-], मूलं [१०], नियुक्ति: [९०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत वृत्ति: परिभाषा. प्रत सूत्रांक ||१०|| सूत्रकृता शीकाकाचायिचियुतं ॥१५॥ दीप खप्यवस्थासु बीजादीनामुपमईकाः खायुषः क्षये प्रलीनाः सन्तो देहं त्यजन्तीति, एवमपरस्थावरजङ्गमोपमईकारिणामप्यनियतायु-18 कसमायोजनीयम् ॥ १०॥ किश्चान्यत्• संबुज्झहा जंतवो! माणुसत्तं, दहूं भयं बालिसेणं अलंभो । एगंतदुक्खे जरिए व लोए, सकम्मुणा विपरियासुवेइ ॥ ११ ॥ इहेग मूढा पवयंति मोक्खं, आहारसंपजणवजणेणं । एगे य सीओदगसेवणेणं, हुएण एगे पवयंति मोक्खं ॥१२॥ पाओसिणाणादिसु णस्थि मोक्खो, खारस्स लोणस्स अणासएणं । ते मजमंसं लसणं च भोच्चा, अन्नत्थ वासं परिकप्पयंति ॥१३॥ उदगेण जे सिद्धिमुदाहरंति, सायं च पायं उदगं फुसंता । उदगस्स फासेण सिया य सिद्धी, सिझिसु पाणा बहवे दगंसि ॥ १४ ॥ हे!'जन्तवः' पाणिनः! सम्बुध्यध्वं यूर्य, न हि कुशीलपाषण्डिकलोकखाणाय भवति, धर्म च सुदुर्लभलेन सम्बुध्यध्वं, तथा चोक्तम्-"माणुस्सखेचजाई कूलरूवारोग्गमाउयं बुद्धी । सवणोग्गहसद्धा संजमो य लोगंमि दुलहाई ॥१॥" तदेवमकृतधमोणां मनुष्यलमतिदुर्लभमित्यवगम्य तथा जातिजरामरणरोगशोकादीनि नरकतिर्यक्षु च तीनदुःखतया भयं दृष्ट्वा तथा मानुष्यं क्षेत्र जातिः कुल रूपं आरोग्य आयुः बुद्धिः श्रवणमवप्रहः श्रद्धा संयमब लोके दुर्लभानि ॥१॥ 992609009009009 अनुक्रम [३९० ~320~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy