SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||५|| दीप अनुक्रम [५] Eatin “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [१], मूलं [ गाथा- ५ ], निर्युक्तिः [३२] मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र [०२], अंग सूत्र- [ ०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः - तं च प्राणिनां खल्पमिति संख्याय— ज्ञपरिज्ञया, प्रत्याख्यानपरिज्ञया तु सचित्ताचित्तपरिग्रहप्राण्युपघातस्वजन स्नेहादीनि बन्धनस्थानानि प्रत्याख्याय 'कर्मणः सकाशात् 'व्यति' अपगच्छत्यसौ, तुरवधारणे, त्रुय्येदेवेति यदिवा - 'कर्मणा' क्रियया संयमानुष्ठानरूपया बन्धनानुव्यति, कर्मणः पृथग्भवतीत्यर्थः ॥ ५ ॥ अध्ययनार्थाधिकाराभिहितत्वात्स्वसमयप्रतिपादनानन्तरं परसमयप्रतिपादनाभिधित्सयाऽऽह्- एए गंथे विउक्कम्म, एगे समणमाहणा । अयाणंता विउस्सित्ता, सत्ता कामेहि माणवा ॥ ६ ॥ 'एतान् ' अनन्तरोक्तान् ग्रन्थान् 'व्युत्क्रम्य ' परित्यज्य स्वरुचिविरचितार्थेषु ग्रन्थेषु सक्ताः 'सिताः ' बद्धाः, एके, न सर्वे इति संबन्धः । ग्रन्थातिक्रमचैतेषां तदुक्तार्थानभ्युपगमात् अनन्तरग्रन्थेषु चायमर्थोऽभिहितः तद्यथा— जीवास्तिखे सति ज्ञानावरणीयादिकर्मबन्धनं, तस्य हेतवो मिध्यात्ताविरतिप्रमादादूयः परिग्रहारम्भादयथ, तत्रोटनं च सम्यग्दृर्शनाद्युपायेन, मोक्षसद्भावयेत्येवमादिकः, तदेवमेके 'श्रमणाः' शाक्यादयो बार्हस्पत्यमतानुसारिणश्च ब्राह्मणाः 'एतान्' अर्ह दुक्तान् ग्रन्थानतिक्रम्य परमार्थमजानाना विविधम्- अनेकप्रकारम् उत्-प्राबल्येन सिता- बद्धाः स्वसमयेष्वभिनिविष्टाः । तथा च शाक्या एवं प्रतिपादयन्ति यथा— सुखदुःखेच्छाद्वेषज्ञानाधारभूतो नास्त्यात्मा कश्चित्, किंतु विज्ञानमेवैकं विवर्तत इति, क्षणिकाः सर्वसंस्कारा इत्यादि, तथा सांख्या एवं व्यवस्थिताः - सस्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर्महान्, महतोऽह १ परिमाणकादयः अथवा समणलिंगत्या माइणा समणोपासना समया एव माहणा For Park Use Only ~31~ rary or
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy