SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ आगम “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-४], नियुक्ति: [३२] (०२) मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्राक ||४|| सूत्रकृता %ा द्वेषमुपगतस्तत: 'स्वयम्' आरमना त्रिभ्यो' मनोवाकायेभ्य आयुर्वलशरीरेभ्यो वा 'पातयेत्' च्यावयेत् 'प्राणान' प्राणिनः,181 |१समयाशीलाङ्का अकारलोपाद्वा अतिपातयेत् प्राणानिति, प्राणावामी-'पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छासनिश्वासमथान्यदायुः । प्राणा दौते 8 ध्ययने खचाय भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥११तथा स परिग्रहाग्रहीन केवलं खतो व्यापादयति अपरैरपि घातयति प्रतश्चान्यान् ? समय: त्तियुतं समनुजानीते, तदेवं कृतकारितानुमतिभिः प्राण्युपमर्दनेन जन्मान्तरशतानुवन्ध्यात्मनो बैरे' वर्धयति, ततश्च दुःखपरम्परारूपाद । ॥१३॥ | बन्धनान्न मुच्यत इति । प्राणातिपातस्य चोपलक्षणार्थत्वात् मृपावादादयोऽपि बन्धहेतवो द्रष्टव्या इति॥३॥ पुनर्बन्धनमेवाश्रित्याह 'जस्सि' मित्यादि, यस्मिन' राष्ट्रकूटादौ कुले जातो 'या' सहपांसुक्रीडितैयस्वैर्भार्यादिभिर्वा सह संवसेन्नरः, तेषु मातृपितृ| श्रातभगिनी भार्यावयस्यादिषु ममायमिति ममखवान् निधन 'लुप्यते विलुप्यते, ममखजनितेन कर्मणा नारकतिर्यअनुष्यामरल-॥ क्षणे संसारे प्रम्यमाणो बाध्यते-पीड्यते । कोऽसौ ?-'वाल' अज्ञः, सदसद्विवेकरहितसाद, अन्येष्वन्येषु च 'मूर्छितो Pal गृद्धोऽध्युपपनो, ममसबहुल इत्यर्थः, पूर्व तावन्मातापित्रोस्तदनु भार्यायां पुनः पुत्रादौ स्नेहवानिति ॥४॥ साम्प्रतं यदुक्तं प्राक्"किं वा जानन बन्धनं त्रोटयतीति,' अस्य निर्वचनमाहवित्तं सोयरिया चेव, सबमेयं न ताणइ । संखाए जीविअंचेवं, कम्मुणा उ तिउदृइ ॥५॥ O ॥१३॥ 'वित्तं' द्रव्यं, तब सचित्तमचित्तं वा, तथा 'सोदर्या' भ्रातभगिन्यादयः, सर्वमपि च 'एतद्' वित्तादिक संसारान्तर्ग-101 | तस्यासुमतोऽतिकटुकाः शारीरमानसीवेदनास्समनुभवतो न 'त्राणाय रक्षणाय भवतीत्येतत् 'संख्याय' ज्ञाखा तथा 'जीवि-18 १ अप्रकार कर्म चू० । २ द्वाभ्यामाकलितः चू० । ३ नसवेदनाः प्र०। दीप अनुक्रम [४] ~30~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy