________________
आगम
(०२)
प्रत
सूत्रांक
[२९]
दीप
अनुक्रम [३८०]
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [७], उद्देशक [-] मूलं [२९...], निर्युक्ति: [८७] मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [०२], अंग सूत्र [०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
ओहे सीलं विरती विरयाविरई य अविरती असीलं । धम्मे णाणतबादी अपसत्थ अहम्मकोबादी ॥ ८७ ॥ तत्रोधः - सामान्यं सामान्येन सावद्ययोगविरतो विरताविरतो वा शीलवान् भण्यते, तद्विपर्यस्तोऽशीलवानिति, आभीक्ष्ण्यसेवायां तु-अनवरतसेवनायां तु शीलमिदं तद्यथा - 'धर्मे' धर्मविषये प्रशस्तं शीलं यदुतानवरतापूर्वज्ञानार्जनं विशिष्टतपःकरणं वा आदिग्रहणादनवरताभिग्रहग्रहणादिकं परिगृह्यते, अप्रशस्त भावशीलं लधर्मप्रवृत्तिर्वाह्मा आन्तरा तु क्रोधादिषु प्रवृत्तिः, आदिग्रहणात् शेषकपायाश्रौर्याभ्याख्यान कलहादयः परिगृबन्त इति । साम्प्रतं कुशीलपरिभाषाख्यस्याध्ययनस्यान्वर्थता दर्शयितुमाहपरिभासिया कुसीला य एत्थ जावंति अविरता केई । सुति पसंसा सुद्धो कुत्ति दुर्गछा अपरिस्रुद्धो ॥ ८८ ॥
परि-समन्तात् भाषिताः - प्रतिपादिताः 'कुशीलाः कुत्सितशीलाः परतीर्थिकाः पार्श्वस्वादयश्च चशब्दात् यावन्तः केच नाविरता अस्मिनित्यत इदमध्ययनं कुशीलपरिभाषेत्युच्यते, किमिति कुशीला अशुद्धा गृझन्ते इत्याह-मुरित्ययं निपातः प्रशं सायां शुद्धविषये वर्तते, तद्यथा - सौराज्यमित्यादि, तथा कुरित्ययमपि निपातो जुगुप्सायामशुद्धविषये वर्तते, कुतीर्थं कुग्राम इत्यादि । यदि कुत्सितशीलाः कुशीलाः, कथं तर्हि ? परतीर्थिकाः पार्श्वस्थादयश्च तथाविधा भवन्तीत्याह-
अफापडिसेवि णामं भुज्जो प सीलवादी य । फासुं वयंति सीलं अफासुया मो अर्भुजंता ॥। ८९ ।। अस्त्ययं शीलशब्दस्तत्स्वाभाव्ये, तथाहि यः फलनिरपेक्षः क्रियाखाभरणादिकासु प्रवर्तते स चेह द्रव्यशीलखेन प्रदर्शितः, अस्त्युपशमप्रधाने चारित्रे, तथाहि तत्प्रधानः शीलवानयं तपखीति, तद्विपर्ययेण दुःशील इति, स चेह भावशीलग्रहणेनोपात्त इति, इह च यतीनां ध्यानाध्ययनादिकं मुक्ला धर्माधारशरीरतत्पालनाहारव्यापारं च मुक्खा नापरः कथिव्यापारोऽस्तीत्यतस्त
For Fans at Use Only
'ओघशीलं' शब्दस्य व्याख्या, 'कुशीलपरिभाषा' अध्ययनस्य अन्वर्थता
~311~
www.ncbrary.org