________________
आगम
(०२)
प्रत
सूत्रांक
[२९]
दीप
अनुक्रम
[३८०]
सूत्रकृता शीलाङ्काचाय
चियुतं
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [७], उद्देशक [-] मूलं [२९...], निर्युक्ति: [८६] मुनि दीपरत्नसागरेण संकलित ...... आगमसूत्र [०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
opp
-
04010
उक्तं षष्ठमध्ययनं साम्प्रतं सप्तममारभ्यते, अस्य चायमभिसम्बन्धः इहानन्तराध्ययने महावीरस्य गुणोत्कीर्त्तनतः सुशीलपरिभाषा कृता, तदनन्तरं तद्विपर्यस्ताः कुशीलाः परिभाष्यन्ते, तदनेन सम्बन्धेनायातस्यास्याध्ययनस्य चलार्यनुयोगद्वाराणि व्या॥१५३॥४। वर्णनीयानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-कुशीलाः- परतीर्थिकाः पार्श्वस्यादयो वा स्वयुध्या अशीलाच गृहत्स्याः
परि-समन्तात् भाष्यन्ते प्रतिपाद्यन्ते तदनुष्ठानतस्तद्विपाकदुर्गतिगमनतथ निरूप्यन्त इति तथा तद्विपर्ययेण कचित्सुशी लावेति, निक्षेपत्रिधा - ओघनामसूत्रालापकभेदात्, तत्रौधनिष्पन्ननिक्षेपेऽध्ययनं, नामनिष्पत्रे कुशीलपरिभाषेति, एतदधिकृत्य निर्मुक्तिकृदाह
सीले चक्क दब्वे पाउरणाभरणभोयणादीसु । भावे उ ओहसीलं अभिक्खमासेवणा चैव ॥ ८६ ।।
Education Intimatio
अथ सप्तमं अध्ययनं प्रारभ्यते ॥
'शीले' शीलविषये निक्षेपे क्रियमाणे 'चतुष्क' मिति नामादिश्चतुर्धा निक्षेपः, तत्रापि नामस्थापने क्षुण्णताद्नादृत्य 'द्रव्यम्' इति द्रव्यशीलं प्रावरणाभरणभोजनादिषु द्रष्टव्यं अस्थायमर्थः यो हि फलनिरपेक्षस्तत्स्वभावादेव क्रियासु प्रवर्तते स तच्छीलः, तत्रेह प्रावरणशील इति प्रावरणप्रयोजनाभावेऽपि ताच्छील्यान्नित्यं प्रावरणस्वभावः प्रावरणे वा दत्तावधानः, एवमाभरणमोजनादिग्वपि द्रष्टव्यमिति यो वा यस्य द्रव्यस्य चेतनाचेतनादेः खभावस्तद् द्रव्यशीलमित्युच्यते, भावशीलं तु द्विघा - ओघशीलमाभीक्ष्ण्यसेवनाशीलं चेति ॥ तत्रौघशीलं व्याचिख्यासुराह
अत्र सप्तमं अध्ययनं 'कुशील परिभाषा' आरब्धं
For Parts Only
~310~
७ कुशीलपरिभाषा.
॥१५३॥
www.jancibrary.org