SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||२९|| दीप अनुक्रम [३८०] “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ६ ], उद्देशक [-], मूलं [२९], निर्युक्ति: [८५] मुनि दीपरत्नसागरेण संकलित ...... आगमसूत्र [०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः मदान्तः स्वयमिति । भवान्निभित्यैवं मनसि जगदाधाय सकलं, स्वमात्मानं तावद्दमयितुमदान्तं व्यवसितः ॥ १॥” इति तथा“तित्थयरो चउनाणी सुरमहिओ सिज्झियवधूयंमि । अणिमूहियबलविरओ सवत्थामेसु उज्जमइ ॥ १ ॥ इत्यादि" ॥ २८ ॥ साम्प्रतं सुधर्मस्वामी तीर्थकरगुणानाख्याय स्वशिष्यानाह - 'सोचा य' इत्यादि, श्रुखा च दुर्गतिधारणाद्धर्म- श्रुतचारित्राख्यमईनिर्भाषितं सम्यगाख्यातमर्थपदानि -युक्तयो हेतवो वा तैरुपशुद्धम् अवदातं सयुक्तिकं सद्धेतुकं वा यदिवा अर्थः- अभिधेयैः | पदैव वाचकैः शब्दैः उप-सामीप्येन शुद्ध-निर्दोष, तमेवम्भूतमद्भिर्भाषितं धर्म श्रदधानाः, तथाऽनुतिष्ठन्तो 'जना' लोका 'अनायुषः' अपगतायुः कर्माणः सन्तः सिद्धाः सायुषवेन्द्राया देवाधिपा आगमिष्यन्तीति । इतिशब्दः परिसमाप्तौ त्रयीमीति पूर्ववत् ।। २९ ।। इति वीरस्तवाख्यं षष्ठमध्ययनं परिसमाप्तमिति ॥ Education intimation - १] तीर्थंकरधनी सुरमहितः सेवितम्ये धुने, अनिमूहित लवीर्थः सर्वस्थानोद्यच्छति ॥ १ ॥ अत्र षष्ठं अध्ययनं परिसमाप्तं For First Use Only ~309~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy