________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [-], मूलं [२९], नियुक्ति: [८५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत” मूलं एवं शिलांकाचार्य-कृत वृत्ति:
SON
प्रत सूत्रांक ||२९||
दीप अनुक्रम [३८०]
सूत्रकृतामा , लेशतस्त्विदं-क्रियैव परलोकसाधनायालमित्येवं वदितुं शीलं येषां ते क्रियावादिनः, तेषां हि दीक्षात एव क्रियारूपाया श्रीमहाशीलाका- मोक्ष इत्येवमभ्युपगमः, अक्रियावादिनस्तु ज्ञानवादिनः, तेषां हि यथावस्थितवस्तुपरिज्ञानादेव मोक्षः, तथा चोक्तम्-"पश्चर्वि- वीरस्तुत्य. चार्यांव- शतितचनो, यत्र तत्राश्रमे रतः । शिखी मुण्डी जटी वापि, सियते नात्र संशयः ॥१॥" तथा विनयादेव मोक्ष इत्येवं गोचियुतं शालकमतानुसारिणो विनयेन चरन्तीति वैनयिका व्यवस्थिताः, तथाऽज्ञानमेबहिकामुष्मिकायालमित्येवमज्ञानिका व्यवस्थिताः,
इत्येवंरूपं तेषामभ्युपगमं परिछिय-खतः सम्यगवगम्य सम्यगवबोधेन, तथा स एव वीरवर्धमानखामी सर्वमन्यमपि बौद्धादिक ॥१५२॥
यं कशन बादमपरान् सचान् यथावस्थिततच्चोपदेशेन 'वेदयित्वा' परिज्ञाप्योपस्थितः सम्यगुत्थानेन संयमे व्यवखितो न तु181 यथा अन्ये, तदुक्तम्-"यथा परेषां कथका विदग्धाः, शाखाणि कृता लघुतामुपेताः । शिष्यैरनुज्ञामलिनोपचारिकृलदोषा-118 स्वयि ते न सन्ति ॥१॥" इति 'दीर्घरात्रम्' इति यावज्जीवं संयमोत्थानेनोत्थित इति ॥ २७ ॥ अपिच-स भगवान् || वारपित्वा-प्रतिषिध्य किं तदित्याह-'स्त्रियम्' इति त्रीपरिभोग मैथुनमित्यर्थः, सह रात्रिभक्तेन वर्तत इति सरात्रिभक्तं, उपल-1 क्षणार्थवादसान्पदपि प्राणातिपातनिषेधादिकं द्रष्टव्यं, तथा उपधान-तपस्तद्विद्यते यस्यासी उपधानवान-तपोनिष्टप्तदेहा, किम-13
थेमिति दर्शयति-दुःखयतीति दुःखम्-अष्टप्रकार कर्म तस्य क्षया-अपगमस्तदर्थ, किच-लोकं विदिला 'आरम्' इहलो-|| डा काख्यं 'परं' परलोकाख्यं यदिवा-आरं-मनुष्यलोकं पारमिति-नारकादिकं स्वरूपतस्तत्प्राप्तिहेतुतच विदिखा सर्वमेतत् | ॥१५२॥ ISI'प्रभु' भगवान् 'सर्ववार' बहशो निवारितवान , एतदुक्तं भवति-प्राणातिपातनिषेधादिकं खतोऽनुष्ठाय परांध स्थापितवान् , न प! हि खतोऽस्थितः परांच स्थापयितुमलमित्यर्थः, तदुक्तम्-"ब्रुवाणोऽपि न्याय्यं खवचनविरुद्धं व्यवहरन् , परान्नालं कथिदमयितु-1
అనంతరం
~308~