SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [७], उद्देशक [-], मूलं [१], नियुक्ति: [८९] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत वृत्ति: प्रत सूत्रांक ||१|| सूत्रकृता शीलाका- चार्षीयत्तियुत ॥१५॥ दीप अनुक्रम [३८१] दाश्रयणेनैव सुशीलख दुःशीलखं च चिन्त्यते, तत्र कुतीर्थिक पार्श्वस्थादिर्वा अप्रासुकं-सचित्तं प्रतिसेवितुं शीलमस्य स भवत्य- कुशीलप्रासुकप्रतिसेवी नामशब्दः सम्भावनायां 'भूयः पुनर्धाच्छिीलवन्तमात्मानं वदितुं शीलं यस्य स शीलवादी, किमित्येवं ?-यतः परिभाषा. 'प्रासुकम्' अचेतनं शील बदन्ति, इदमुक्तं भवति-यः प्रासुकमुद्गमादिदोषरहितमाहारं भरे तं शीलवन्तं वदन्ति तज्ज्ञाः , तथा-IMS हि-यतयो प्रासुकमुद्रमादिदोषदृष्टमेवाहारमभुजानाः शीलबन्तो भण्यन्ते, नेतर इति खितं, मोशब्दस निपातसेनापधारणार्थ-18 खादिति ।। अप्रासुकभोजितेन कुशीलखं प्रतिपादयितुं दृष्टान्तमाह जह णाम गोयमा चंडीदेवगा वारिभद्दगा चेव । जे अग्निहोत्सवादी जलसोय जे य इच्छति ॥ ९॥ यथेति दृष्टान्तोपक्षेपार्थ, नामशब्दो वाक्यालङ्कारे, 'गौतमा' इति गोबतिका गृहीतशिक्षं लघुकायं वृषभमुपादाय धान्यापर्थे । प्रतिगृहमटन्ति, तथा 'चंडीदेवगा' इति चक्रधरप्रायाः एवं 'वारिभद्रका' अन्भवाः शैवलाशिनो नित्यं स्नानपादादिधावनाभि-10 रता वा तथा ये चान्ये 'अग्निहोत्रवादिनः' अग्निहोत्रादेव स्वर्गगमन मिच्छन्ति ये चान्ये जलशौचमिच्छन्ति भागवतादयस्ते सर्वेकप्यप्रासुकाहारमोजिखात् कुशीला इति, चशब्दात ये च खयथ्याः पार्श्वस्यादय उद्गमाघशुद्धमाहारं भुञ्जते तेऽपि कशीला इति । 181 |गतो नामनिष्पनो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पने निक्षेपे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, सचेदं पुढवी य आऊ अगणी य वाऊ, तण रुक्स बीया य तसा य पाणा । जे अंडया जे य जराउ पाणा, संसेयया जे रसयाभिहाणा ॥१॥ ॥१५॥ कुशीलत्व प्रतिपादने दृष्टांत:, मूल सूत्रस्य आरम्भ: ~312~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy