SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [9], उद्देशक [२], मूलं [२३], नियुक्ति: [८४] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्रांक ||२३|| eeeeeeeee दीप जं जारिसं पुत्वमकासि कम्म, तमेव आगच्छति संपराए । एगंतदुक्खं भवमजणिता, वेदंति दुक्खी तमणंतदुक्ख ॥ २३ ॥ एताणि सोचा णरगाणि धीरे, न हिंसए किंचण सबलोए। एगंतदिट्री अपरिग्गहे उ, बुझिज लोयस्स वसं न गच्छे ॥ २४ ॥ एवं तिरिक्खे मणुयासु (म)रेसुं, चतुरन्तऽणतं तयणुविवागं । स सबमेयं इति वेदइत्ता, कंखेज कालं धुयमायरेज्ज ॥ २५॥ त्तिबेमि । इति श्रीनरयविभत्तीनामं पंचमाध्ययनं समत्तं ॥ (गाथा० ३६१) 'यत्' कर्म 'यादृशं' यदनुभावं यादृस्थित्तिकं वा कर्म 'पूर्व' जन्मान्तरे 'अकार्षीत्' कृतवांस्तत्ताडगेव जघन्यमध्यमोत्कृष्टस्थित्यनुभावभेदं 'सम्पराये' संसारे तथा तेनैव प्रकारेणानुगच्छति, एतदुक्तं भवति–तीवमन्दमध्यमैयन्धाध्यवसायस्थानर्याट|शेयेबद्धं तत्ताडगेव तीव्रमन्दमध्यमेव विपाकम्-उदयमागच्छतीति, एकान्तेन-अवश्यं सुखलेशरहितं दुःखमेव यसिचरकादिके भवे स तथा तमेकान्तदुःखं 'भवमर्जयित्वा' नरकभयोपादानभूतानि कर्माण्युपादायकान्तदुःखिनस्तत्-पूर्वनिर्दिष्ट दुःखम्-असातवेद-18 नीयरूपमनन्तम्- अनन्योपशमनीयमप्रतिकारं 'वेदयन्ति' अनुभवन्तीति ।। २३ ॥ पुनरप्युपसंहारव्याजेनोपदेशमाह-'एतान' अनुक्रम [३४९] एesesesea FarPurwanaBNamunoonm ~285
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy