________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [9], उद्देशक [२], मूलं [२२], नियुक्ति: [८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
सुत्रकृतार
प्रत सूत्रांक ||२२||
शीकाङ्काचार्यांय- चियुत ॥१४॥
दीप अनुक्रम [३४८]
सदा-सर्वकालं जलम् उदकं यस्यां सा तथा सदाजलाभिधाना वा 'नदी' सरिद् 'अभिदुर्गा' अतिविषमा प्रकर्षेण विवि- ५ नरकविधमत्पुष्णं क्षारपूयरुधिराविलं जलं यस्यां सा प्रविजला यदिवा 'पविज्जले ति रुधिराविलखात् पिच्छिला, विस्तीर्णगम्भीरजला भत्यध्य, वा अथवा प्रदीप्तजला वा, एतदेव दर्शयति-अग्निना तप्तं सत् 'विलीनं द्रवां गतं यल्लोहम् अयस्तद्वत्तप्ता, अतितापविली-18 उद्देशः २ नलोहसदृशजलेत्यर्थः, यस्यां च सदाजलायां अभिदुर्गायां नयां प्रपद्यमाना नारकाः 'एगाय'त्ति एकाकिनोवाणा 'अनुक्रमण | तस्यां गमनं प्लवनं कुर्वन्तीति ।। २१ ।। साम्प्रतमुदेशकार्थमुपसंहरन् पुनरपि नारकाणां दुःखविशेष दर्शयितुमाह--'एते' अन-1|| न्तरोद्देशकद्वयाभिहिताः 'स्पाः ' दुःखविशेषाः परमाधार्मिकजनिताः परस्परापादिताः स्वाभाविका वेति अतिकटबो रूपरस| गंधस्पर्शशब्दाः अत्यंतदुःसहा बालमिव 'बालम्' अशरणं 'स्पृशन्ति' दुःखयन्ति 'निरन्तरम् अविश्रामं 'अग्छिनिमीलय'मित्या-18 | दिपूर्ववत् 'तत्र' तेषु नरकेषु चिरं प्रभूतं कालं स्थितिर्यस बालस्थासौ चिरस्थितिकस्तं, तथाहि-रलप्रभायामुक्तष्टा स्थितिः181 सागरोपमं, तथा द्वितीयायां शर्करप्रभायां त्रीणि, तथा वालुकायां सप्त, पङ्कायां दश, धूमप्रभायां सप्तदश तमःप्रभायां द्वाविंशतिर्महातमःप्रभायां सप्तमपृथिव्यां त्रयस्त्रिंशत्सागरोपमाणि उत्कृष्टा स्थितिरिति, तत्र च गवस्य कर्मवशापादितोत्कृष्टस्थितिकस्य | परेहेन्यमानस वकतकर्मफलभुजो न किश्चित्राणं भवति, तथाहि-किल सीतेन्द्रेण लक्ष्मणस्य नरकदुःखमनुभवतस्तत्राणो || घतेनापि न त्राणं कृतमिति श्रुतिः, तदेवमेक:-असहायो यदर्थं तत्पापं समर्जितं ते रहितस्तत्कर्मविपाकजं दुःखमनुभवति, न ॥१०॥ कश्चिदुःखसंविभागं गृहातीत्यर्थः, तथा चोक्तम्- "मया परिजनस्वार्थे, कृतं कर्म सुदारुणम् । एकाकी तेन दोऽहं, गतास्ते फलभोगिनः॥१॥" इत्यादि ।। २२ ॥ किश्चान्यत
~284 ~