SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [9], उद्देशक [२], मूलं [२०], नियुक्ति: [८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्रांक ||२०|| दीप 9999agacassecessagasaso90sa 'णम्' इति वाक्यालकारे पूर्वमरय इवारयो जन्मान्तरवैरिण इच परमाधार्मिका यदिवा-जन्मान्तरापकारिणो नारका अपरेपामङ्गानि 'सरोष' सकोपं समुद्राणि मुसलानि गृहीखा 'भञ्जन्ति' गाढप्रहारैरामदयन्ति, ते च नारकास्त्राणरहिताः शखप्र-18 झरमिनदेहा रुधिरमुद्वमन्तोऽधोमुखा धरणितले पतन्तीति ॥ १९ ॥ किञ्च–महादेहप्रमाणा महान्तः शृगाला नरकपालविकु-18 र्विता 'अनशिता' बुभुक्षिताः, नामशब्दः सम्भावनायां, सम्भाव्यत एतन्नरकेषु, 'अतिप्रगल्भिता' अतिधृष्टा रौद्ररूपा निर्भयाः 'तत्र' तेषु नरकेषु सम्भवन्ति 'सदावकोपा' नित्यकुपिताः तैरेवम्भूतैः भृगालादिभिस्तत्र व्यवस्थिता जन्मान्तरकृतबहुतरकर्माणः शृङ्खलादिभिर्वद्धा अयोमयनिगडनिगडिता 'अदूरगाः' परस्परसमीपवर्तिनो 'भक्ष्यन्ते खण्डशः खाद्यन्त इति ॥ ॥२०॥ अपिच सयाजला नाम नदी भिदुग्गा, पविजलं लोहविलीणतत्ता। जंसी भिदुग्गंसि पवजमाणा, एगायऽताणुक्कमणं करेंति ॥ २१ ॥ एयाई फासाई फुसंति बालं, निरंतरं तत्थ चिरट्रितीयं ।। ण हम्ममाणस्स उ होइ ताणं, एगो सयं पञ्चणुहोइ दुक्खं ॥ २२ ॥ अनुक्रम [३४६] १त्रोटयन्ते प्र०। MInsurary.orm ~283~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy