________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [9], उद्देशक [२], मूलं [२०], नियुक्ति: [८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत सूत्रांक
||२०||
दीप
9999agacassecessagasaso90sa
'णम्' इति वाक्यालकारे पूर्वमरय इवारयो जन्मान्तरवैरिण इच परमाधार्मिका यदिवा-जन्मान्तरापकारिणो नारका अपरेपामङ्गानि 'सरोष' सकोपं समुद्राणि मुसलानि गृहीखा 'भञ्जन्ति' गाढप्रहारैरामदयन्ति, ते च नारकास्त्राणरहिताः शखप्र-18 झरमिनदेहा रुधिरमुद्वमन्तोऽधोमुखा धरणितले पतन्तीति ॥ १९ ॥ किञ्च–महादेहप्रमाणा महान्तः शृगाला नरकपालविकु-18 र्विता 'अनशिता' बुभुक्षिताः, नामशब्दः सम्भावनायां, सम्भाव्यत एतन्नरकेषु, 'अतिप्रगल्भिता' अतिधृष्टा रौद्ररूपा निर्भयाः 'तत्र' तेषु नरकेषु सम्भवन्ति 'सदावकोपा' नित्यकुपिताः तैरेवम्भूतैः भृगालादिभिस्तत्र व्यवस्थिता जन्मान्तरकृतबहुतरकर्माणः शृङ्खलादिभिर्वद्धा अयोमयनिगडनिगडिता 'अदूरगाः' परस्परसमीपवर्तिनो 'भक्ष्यन्ते खण्डशः खाद्यन्त इति ॥ ॥२०॥ अपिच
सयाजला नाम नदी भिदुग्गा, पविजलं लोहविलीणतत्ता। जंसी भिदुग्गंसि पवजमाणा, एगायऽताणुक्कमणं करेंति ॥ २१ ॥ एयाई फासाई फुसंति बालं, निरंतरं तत्थ चिरट्रितीयं ।। ण हम्ममाणस्स उ होइ ताणं, एगो सयं पञ्चणुहोइ दुक्खं ॥ २२ ॥
अनुक्रम [३४६]
१त्रोटयन्ते प्र०।
MInsurary.orm
~283~