________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [9], उद्देशक [२], मूलं [१८], नियुक्ति: [८४] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
सूत्रकृता शीलातचायीयचियुतं
||१८||
॥१३९॥
दीप अनुक्रम
एगंतकूडे नरए महंते, कूडेण तत्था विसमे हता उ ॥ १८॥
५ नरकविनामशब्दः सम्भावनायां, सम्भाव्यते एतन्नरकेषु यथाऽन्तरिक्षे 'महाभितापे' महादुःखैककार्ये एकशिलाघटितो दीर्घः 'बेया- भक्यध्य. लिए'चि वैक्रियः परमाधार्मिकनिष्पादितः पर्वतः तत्र तमोरूपखाबरकाणामतो हस्तस्पर्शिकया समारुहन्तो नारका 'हन्यन्ते' पी-18
उद्देशः २ ड्यन्ते, बहूनि क्रूराणि जन्मान्तरोपात्तानि कर्माणि येषां ते तथा, सहस्रसंख्यानां मुहूर्तानां पर-प्रकृष्टं कालं, सहस्रशब्दस्योपलक्षणार्थखात्प्रभूतं कालं हन्यन्त इतियावत् ।।१७।। तथा सम्-एकीभावेन बाधिताः पीडिता दुष्कृतं पापं विद्यते येषां ते दुष्कृतिनो महापापा: 'अहो' अहनि तथा रात्री च 'परितप्यमाना' अतिदुःखेन पीब्यमानाः सन्तः करुणं-दीनं 'स्तनन्ति' आक्रन्दन्ति, | तथैकान्तेन 'कूटानि' दुःखोत्पत्तिस्थानानि यसिन् स तथा तसिन् एवम्भूते नरके 'महति' विस्तीर्ण पतिताः प्राणिनः तेन च || कूटेन गलबत्रपाशादिना पापाणसमूहलक्षणेन वा 'तत्र' तस्मिन्विषमे हताः तुशब्दखावधारणार्थवाव स्तनन्त्येव केवलमिति ॥१८॥ अपिच
भंजंति णं पुवमरी सरोसं, समुग्गरे ते मुसले गहेतुं । ते भिन्नदेहा रुहिरं वमंता, ओमुद्धगा धरणितले पडंति ॥ १९ ॥
॥१३९॥ अणासिया नाम महासियाला, पागब्भिणो तत्थ सयायकोवा । खजंति तत्था बहुकूरकम्मा, अदूरगा संकलियाहि बद्धा ॥ २०॥
[३४४]
weserpersececeneroesesese
~282~