SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [9], उद्देशक [२], मूलं [१८], नियुक्ति: [८४] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक सूत्रकृता शीलातचायीयचियुतं ||१८|| ॥१३९॥ दीप अनुक्रम एगंतकूडे नरए महंते, कूडेण तत्था विसमे हता उ ॥ १८॥ ५ नरकविनामशब्दः सम्भावनायां, सम्भाव्यते एतन्नरकेषु यथाऽन्तरिक्षे 'महाभितापे' महादुःखैककार्ये एकशिलाघटितो दीर्घः 'बेया- भक्यध्य. लिए'चि वैक्रियः परमाधार्मिकनिष्पादितः पर्वतः तत्र तमोरूपखाबरकाणामतो हस्तस्पर्शिकया समारुहन्तो नारका 'हन्यन्ते' पी-18 उद्देशः २ ड्यन्ते, बहूनि क्रूराणि जन्मान्तरोपात्तानि कर्माणि येषां ते तथा, सहस्रसंख्यानां मुहूर्तानां पर-प्रकृष्टं कालं, सहस्रशब्दस्योपलक्षणार्थखात्प्रभूतं कालं हन्यन्त इतियावत् ।।१७।। तथा सम्-एकीभावेन बाधिताः पीडिता दुष्कृतं पापं विद्यते येषां ते दुष्कृतिनो महापापा: 'अहो' अहनि तथा रात्री च 'परितप्यमाना' अतिदुःखेन पीब्यमानाः सन्तः करुणं-दीनं 'स्तनन्ति' आक्रन्दन्ति, | तथैकान्तेन 'कूटानि' दुःखोत्पत्तिस्थानानि यसिन् स तथा तसिन् एवम्भूते नरके 'महति' विस्तीर्ण पतिताः प्राणिनः तेन च || कूटेन गलबत्रपाशादिना पापाणसमूहलक्षणेन वा 'तत्र' तस्मिन्विषमे हताः तुशब्दखावधारणार्थवाव स्तनन्त्येव केवलमिति ॥१८॥ अपिच भंजंति णं पुवमरी सरोसं, समुग्गरे ते मुसले गहेतुं । ते भिन्नदेहा रुहिरं वमंता, ओमुद्धगा धरणितले पडंति ॥ १९ ॥ ॥१३९॥ अणासिया नाम महासियाला, पागब्भिणो तत्थ सयायकोवा । खजंति तत्था बहुकूरकम्मा, अदूरगा संकलियाहि बद्धा ॥ २०॥ [३४४] weserpersececeneroesesese ~282~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy