________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [-], मूलं [-], नियुक्ति: [३२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत
सुत्रांक
meatpecesesesesesed
| कस्यचित्प्राणिनो व्यापादनाभावात् कर्मोपचयाभाव इति, तथा ईरणमीर्या-गमनं तेन जनितमीर्याप्रत्ययं तदपि कर्मोपचयं न ।
गच्छति, प्राणिन्यापादनाभिसन्धेरभावादिति, तथा खप्नान्तिक-खमप्रत्ययं कर्म नोपचीयते, यथा स्वप्नभोजने तृप्त्यभाव इति । | तृतीयोदेशके खयमर्थाधिकारः, तद्यथा-आधाकर्मगतविचारस्तद्भोजिनां च दोषोपदर्शन मिति, तथा कृतवादी च मण्यते, तद्य| था-ईश्वरेण कृतोऽयं लोका, प्रधानादिकृतो वा, यथा च ते प्रवादिन आत्मीयमात्मीयं कृतवादं गृहीलोत्थितास्तथा भण्यन्त इति । | द्वितीयोऽधिकारः, चतुर्थोद्देशकाधिकारस्त्वयं, तद्यथा-अविरतेपु-गृहस्थेषु यानि कृत्यानि-अनुष्ठानानि स्थितानि तैरसंयमप्रधानैः | कर्तव्यैः 'परप्रवादी' परतीर्थिक उपमीयत इति । इदानीमनुगमः, स च द्वेधा-सूत्रानुगमो नियुक्त्यनुगमञ्च, तत्र नियुक्त्यनुगमत्रिविधः, तद्यथा-निक्षेपनियुक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमय । तत्र निक्षेपनियुक्त्यनुगमोऽनुगतः, ओपनामनिष्पन्न निक्षेपयोरन्तर्गतसात्, तथा च वक्ष्यमाणस्य सूत्रस्य निक्षेप्यमानलात् । उपोद्घातनिर्युक्त्यनुगमस्तु पविशतिद्वारप्रतिपादकागाथाद्वयादवसेयः, तच्चेदम्-'उद्देसे निदेसे य' इत्यादि । सूत्रस्पर्शिकनियुक्त्यनुगमस्तु सूत्रे सति संभवति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्त एव, तत्रास्खलितादिगुणोपेतं मूत्रमुचारणीय, तच्चेदम्
१-पस्थिताः प्र. २ उसे निसे य निग्गमे सित्त काल पुरिसे य । कारण पश्चय लक्षण नए समोयारणाशुमए १॥ किं कइविई कस्स फर्हि केम कह किचिर हवा काल कइसंतरमविरलिभ भवायरिस फासण निरुत्ती ॥२॥ उदेशो निर्देशक निर्गम क्षेत्र काला पुरुषश्च । कारण प्रत्ययो लक्षण नयः समवतारोऽनुमतम् ॥१॥ किं कतिविध कस्ख फ केषु कथं कियाचिरं भवति कालम् । कति सान्तरमविरहितं भवा आकर्षाः स्पर्शना निक्तिः ॥२॥ ३ प्रसूनिर्निर्गमनमिल्ली, मेघने यथा चन्द्रो, न राजति नभत । उपोधातं विना शालं, तथा गाजते विधी ॥१॥४ संहिता लक्षिता 'संहिया य पर्व चेच पयत्यो पयविग्यहो । चालणा य पसिद्धी य
easeekersescence
दीप अनुक्रम
eceiotee
SAREairatam
a nd
उद्देश-अर्थाधिकार:
~27~