SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ आगम “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-१], नियुक्ति: [३२] (०२) मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: eceio प्रत सूत्रांक ||१|| दीप अनुक्रम सूत्रकृताङ्ग बुज्झिजत्ति तिउद्विजा, बंधणं परिजाणिया। किमाह बंधणं वीरो, किंवा जाणं तिउद्दई ? ॥१॥ शीलाका- अस्य संहितादिक्रमेण व्याख्या-बुध्येतेत्यादि, मूत्रमिदं सूत्रकृताङ्गादौ वर्तते, अस्स चाचाराङ्गेन सहाय संबन्धः, तद्यथा ध्ययनेबचार्याय | आचाराङ्गेऽभिहितम्-'जीवो छकायपरूवणा व तेसिं वहेण बंधोति' इत्यादि तत्सर्वं बुध्येतेत्यादि, यदिवेह केषाश्चिद्वादिनां न्धप्रश्नोत्तरे चियुतं शबानादेव मुक्यवाप्तिरन्येषां क्रियामात्रात् , जैनाना तूभाभ्यां निःश्रेयसाधिगम इत्येतदनेन श्लोकेन प्रतिपाद्यते । तत्रापि ज्ञानपूर्विका ॥१२॥ | क्रिया फलवती भवतीत्यादी युध्यतेत्यनेन ज्ञानमुक्तं त्रोटयेदित्येनेन च क्रियोक्ता, तत्रायमों-'बुध्येत' अवगच्छेत् बोध विद-13 ध्यादित्युपदेशः, किं पुनस्तद्रुध्येतात आह-'बन्धन' बध्यते जीवप्रदेशैरन्योज्यानुवेधरूपतया व्यवस्थाप्यत इति बन्धन-शानावर-5 Aणाधष्टप्रकारं कर्म तद्धेतवो वा मिथ्यात्वाविरत्यादयः परिग्रहारम्भादयो वा, न च बोधमात्रादभिलषितार्थावाप्तिर्भवतीत्यतः क्रियां दर्शयति-तच बंधनं परिज्ञाय विशिष्टया क्रियया-संयमानुष्ठानरूपया त्रोटयेद्' अपनयेदात्मनः पृथकुर्यात्परित्यजेद्वा, एवं चाभिहिते जम्बूखाम्यादिको विनेयो बन्धादिखरूपं विशिष्टं जिज्ञासुः पप्रच्छ-'किमाह' किमुक्तवान् बन्धनं 'वीर' तीर्थक ?, किंवा 'जानन्' अवगच्छस्तद्वन्धनं त्रोटयति ततो वा त्रुबति', इति श्लोकार्थः ॥१॥ बन्धनप्रश्नखरूपप्रश्ननिर्वचनायाह चित्तमंतमचित्तं वा, परिगिज्झ किसामवि । अन्नं वा अणुजाणाइ, एवं दुक्खा ण मुचह ॥२॥ ___ इह बन्धनं कर्म तद्धेतवो वाऽभिधीयन्ते, तत्र न निदानमन्तरेण निदानिनो जन्मेति निदानमेव दर्शयति, तत्रापि सर्वारम्भाः छवि विद्धि लपवणे ॥ १॥" इति व्याख्यालक्षणे तस्या एनादी प्रविपादनात् ॥ १ एकान्तपरोक्ष पू. १ फर्मको बन्धनत्वपले ।। 55AS Immatina FarParenaswamucom | प्रथम अध्ययने प्रथम उद्देशस्य प्रथम सूत्रस्य (गाथायाः) आरम्भ: ~28~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy