SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [-], मूलं [-], नियुक्ति: [३०] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक दीप अनुक्रम सूत्रकृताङ्ग18|नावसरे गण्डीताडनमिति, भावसमयस्तु नोआगमत इदमेवाध्ययनम् , अनेनैवात्राधिकारः, शेषाणां तु शिष्यमतिविकासार्थमु-18| १ समयाशीलाका पन्यास इति ॥ २९ ॥ साम्प्रतं प्रागुपन्यस्तोदेशार्थाधिकाराभिधित्सयाऽह--- ध्ययने उचायवृमहपंचभूय एकप्पए य तज्जीवतस्सरीरे य । तहय अगारगवाती अत्तच्छहो अफलवादी ॥ ३०॥बीए देशार्थाषित्तियुत निर्यवाओ अण्णाणिय तय नाणवाईओ। कम्मं चयं न गच्छइ चउब्विहं भिक्खुसमयंमि ॥ ३१॥ काराः तइए आहाकम्मं कडवाईजह य ते य वाईओ। किनुवमा य चउत्थे परप्पवाई अविरएसु ॥ ३२॥ । अस्याध्ययनस्य चखार उद्देशकाः, तत्रायस्य षडाधिकारा आधगाथयाभिहिताः, तद्यथा पञ्च भूतानि-पृथिव्यप्तेजोवाय्वा-13॥ | काशाख्यानि महान्ति च तानि सर्वलोकव्यापिखात् भूतानि च महाभूतानि इत्ययमेकोऽर्थाधिकारः । तथा चेतनाचेतनं सर्वमे-1|| | वात्मविवते इत्यात्माऽद्वैतवादः प्रतिपाद्यत इत्यर्थाधिकारो द्वितीयः । स चासौ जीवध तजीवा-कायाकारो भूतपरिणामः, तदेव || च शरीरं जीवशरीरयोरैक्य मितियावदिति तृतीयोऽर्थाधिकारः। तथाऽकारको जीवः सर्वस्याः पुण्यपापक्रियाया इत्येवंवादीति | | चतुर्थोऽधिकारः। तथाऽऽत्मा पष्ठ इति पञ्चाना भूतानामात्मा षष्ठः प्रतिपाद्यत इत्ययं पञ्चमोऽर्थाधिकारः । तथाऽफलवादीति-10 न विद्यते कस्याचित् क्रियायाः फलमित्येवंवादी च प्रतिपाद्यत इति षष्ठोाधिकार इति । द्वितीयोदेशके चतारोऽथोधिकाराः, 18॥११ तद्यथा-नियतिवादस्तथाज्ञानिकमतं ज्ञानवादी च प्रतिपाद्यते, कर्म चयम्-उपचयं चतुर्विधमपि न गच्छति 'भिक्षुसमये शाक्या-8 गमे इति चतुर्थोऽाधिकारः। चातुर्विध्यं तु कर्मणोऽविज्ञोपचितम्-अविज्ञानमविज्ञा तयोपचितम् , अनाभोगकृतमित्यर्थः, यथा | मातुः स्तनाचाक्रमणेन पुत्रव्यापत्तायप्पनाभोगान कर्मोपचीयते, तथा परिज्ञानं परिक्षा केवलेन मनसा पर्यालोचनं, तेनापि उद्देश-अर्थाधिकार: ~26~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy