________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [२], मूलं [५], नियुक्ति: [८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-०२] "सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
सूत्रकृताङ्गं शीलाङ्काचार्यांयचियुतं ॥१३६॥
दीप अनुक्रम [३३१]
19093920000809290829283809200
जंसीऽभिदुग्गंसि पवजमाणा, पेसेव दंडेहिं पुराकरति ॥५॥
18/५नरकवि
भक्यध्य. ते संपगाढंसि पवजमाणा, सिलाहि हम्मति निपातिणीहि ।
उद्देशः २ संतावणी नाम चिरद्वितीया, संतप्पती जत्थ असाहुकम्मा ॥ ६॥ _ 'वाला' निर्विवेकिनः प्रज्वलितलोहपथमिव तप्तां भुवं 'पविजलं'ति रुधिरपूयादिना पिच्छिला बलादनिच्छन्तः 'अनुकम्प-15 माणाः प्रेर्यमाणा विरसमारसन्ति, तथा 'यस्मिन् अभिदुर्गे कुम्भीशाल्मल्यादौ प्रपद्यमाना नरकपालचोदिता न सम्यगच्छन्ति, ततस्ते कुपिताः परमाधार्मिकाः 'प्रेष्यानिव' कर्मकरानिव बलीचर्दवद्वा दण्डैहला प्रतोदनेन प्रतुव 'पुरतः' अग्रतः कुर्वन्ति, न ते खेच्छया गन्तुं स्थातुं वा लभन्त इति ॥५॥ किञ्च-'ते' नारकाः 'सम्प्रगाढ' मिति बहुवेदनमसा नरक मार्ग वा प्रप-13 द्यमाना गन्तुं सातुं वा तत्राशाकुवन्तोऽभिमुखपातिनीभिः शिलाभिरसुरैर्हन्यन्ते, तथा सन्तापयतीति सन्तापनी-कुम्भी सा च चिरस्थितिका तद्गतोऽसुमान् प्रभूतं कालं यावदतिवेदनाग्रस्त आस्ते यत्र च 'सन्तप्यते' पीब्यतेऽत्यर्थम् 'असाधुकमों' जन्मा|न्तरकृताशुभानुष्ठान इति ॥ ६ ॥ तथा
॥१३६॥ कंदूसु पक्खिप्प पयंति बालं, ततोवि दड्डा पुण उप्पयंति । ते उड्ढकाएहिं पखज्जमाणा, अवरेहिं खजति सणप्फपहिं ॥७॥
~276~