SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [२], मूलं [८], नियुक्ति: [८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[२] "सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सुत्रांक ||८|| समूसियं नाम विधूमठाणं, जं सोयतत्ता कलुणं थणंति । अहोसिरं कट्ठ विगत्तिऊणं, अयंव सत्थेहिं समोसवेति ॥८॥ तं 'बालं' वरा नारक कन्दुपु प्रक्षिप्य नरकपालाः पचन्ति, ततः पाकस्थानात ते दह्यमानाषणका इव भृज्यमाना ऊर्ध्व | पतन्त्युत्पतन्ति, ते च ऊर्ध्वमुत्पतिताः 'उहकाएहिं ति द्रोणैः काकैर्वक्रियैः 'प्रखाद्यमाना' भक्ष्यमाणा अन्यतो नष्टाः सन्तो|परैः 'सणफएहिति सिंहव्याघ्रादिभिः 'खाद्यन्ते' भक्ष्यन्ते इति ॥७॥ किच-सम्पगुच्छित-चितिकारुति, नामशब्दः 18 सम्भावनायां, सम्भाव्यन्ते एवंविधानि नरकेषु यातनास्थानानि, विधूमस्य-अनेः स्थानं विधूमस्थानं यत्प्राप्य शोकवितप्ताः 'करुणं' दीनं 'स्तनन्ति' आक्रन्दन्तीति, तथा अधःशिरः कृता देई च विकायोवत् 'शस्त्रैः' तच्छेदनादिभिः 'समोसर्वति'ति खण्डशः खण्डयन्ति ॥ ८॥ अपि च समूसिया तत्थ विसूणियंगा, पक्खीहिं खजंति अओमुहेहिं । संजीवणी नाम चिरट्रितीया, जंसी पया हम्मइ पावचेया ॥९॥ तिक्खाहिं सूलाहि निवाययंति, वसोगयं सावययं व लद्धं । भितावयंति प्रा। అందాల दीप अनुक्रम [३३४] tesetteesesesesenversese ~277~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy