________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [२], मूलं [३], नियुक्ति: [८४] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत सूत्रांक
||३||
दीप अनुक्रम [३२९]
रहंसि जुन्तं सरयंति बालं, आरुस्स विझति तुदेण पिट्रे॥३॥ . अयंव तत्तं जलियं सजोइ, तऊवमं भूमिमणुकमंता।
ते डज्झमाणा कलुणं थणंति, उसुचोइया तत्तजुगेसु जुत्ता ॥४॥ 'से' तस नारकस्य तिसषु नरकपृथिवीपु परमाधार्मिका अपरनारकाध अधस्तनचतम चापरनारका एवं मूलत आरभ्य वाहून् 'प्रकर्तयन्ति' छिन्दन्ति तथा 'मुखे' विकाशं कृखा 'स्थूलं' बृहत्तप्तायोगोलादिकं प्रक्षिपन्त आ-समन्ताद्दहन्ति । तथा 'रहसि' एकाकिनं 'युक्तम् उपपन्नं युक्तियुक्तं स्वकृतवेदनानुरूपं तत्कृतजन्मान्तरानुष्ठानं तं 'बालम्' अन्नं नारकं सारयन्ति, तद्यथा-तप्तत्रपुपानावसरे मद्यपस्तमासीस्तथा स्खमांसभक्षणावसरे पिशिताशी खमासीरित्येवं दुःखानुरूपमनुष्ठानं सारयन्तः कदर्थयन्ति, तथा-निष्कारणमेव 'आरूष्य' कोपं कृला प्रतोदादिना पृष्ठदेशे तं नारकं परवशं विध्यन्तीति ॥३॥ तथातप्तायोगोलकसन्निभा ज्वलितज्योतिर्भूतां तदेवंरूपां तदुपमा वा भूमिम् 'अनुक्रामन्तः' तो ज्वलितां भूमि गच्छन्तस्ते दह्यमानाः 1981 'करुण' दीनं-विखरं 'स्तनंति' रारटन्ति तथा तप्तेषु युगेषु युक्ता गलिबलीवो इव इषुणा प्रतोदादिरूपेण विध्यमानाः स्तनन्तीति ॥ ४॥ अन्यच्च
बाला बला भूमिमणुकमंता, पविजलं लोहपहं च तत्तं ।
sesee
~275~