SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||R|| दीप अनुक्रम [३२८] सूत्रकृता शीलाङ्का चाय तियुर्त ॥१३५॥ “सूत्रकृत्” - अंगसूत्र- २ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [२], मूलं [२], निर्युक्ति: [८४] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः हत्थेहि पाएहि य बंधिऊणं, उदरं विकत्तंति खुरासिएहिं । गिरिहन्तु बालस्स वित्तु देहं वद्धं थिरं पिट्टतो उद्धरंति ॥ २ ॥ 'अर्थ' इत्यानन्तयें 'अपरम्' इत्युक्तादन्यद्वक्ष्यामीत्युत्तरेण सम्बन्धः, शश्वद्भवतीति शाश्वतं यावदायुस्तच तदुःखं च शाश्व तदुःखं तद्धर्मः - खभावो यस्मिन् यस्य वा नरकस्य स तम् एवम्भूतं नित्यदुःखस्वभावमक्षिनिमेषमपि कालमविद्यमानसुखलेशं 'याथातथ्येन' यथा व्यवस्थितं तथैव कथयामि नात्रोपचारोऽर्थवादो वा विद्यत इत्यर्थः, 'बालाः' परमार्थमजानाना विषयसुखलिप्सवः साम्प्रतेक्षिणः कर्मविपाकमनपेक्षमाणा 'यथा' येन प्रकारेण दुष्टं कृतं दुष्कृतं तदेव कर्म-अनुष्ठानं तेन वा दुष्कृतेन कर्म- ज्ञानावरणादिकं तदुष्कृतकर्म तत्कर्तुं शीलं येषां ते दुष्कृतकर्मकारिणः त एवम्भूताः 'पुराकृतानि' जन्मान्तराजिंतानि कर्माणि यथा वेदयन्ति तथा कथयिष्यामीति ॥ १ ॥ यथाप्रतिज्ञातमाह-परमाधार्मिकास्तथाविधकर्मोदयात् क्रीडाय|मानाः ताभारकान् हस्तेषु पादेषु बद्धोदरं 'क्षुरमासिभिः' नानाविधैरायुधविशेषैः 'विकर्तयन्ति' विदारयन्ति, तथा परस्य | बालस्येवाकिञ्चित्करत्वाद्वालस लकुटादिभिर्विविधं 'हतं' पीडितं देहं गृहीता 'वर्ध' धर्मशकलं 'स्थिर' बलवत् 'पृष्ठतः पृष्ठि| देशे 'उद्धरन्ति' विकर्तयन्त्येवमग्रतः पार्श्वतश्चेति ॥ २ ॥ अपि च बाहू पंकसंति य मूलतो से, थूलं वियासं मुहे आडहंति । Eucation International [१] पकति समू० प्र० For Park Use On ~274~ ५ नरकवि भक्त्यध्य. उद्देशः २ ॥१३५॥
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy