________________
आगम
(०२)
प्रत
सूत्रांक
दीप
अनुक्रम [३०३]
" सूत्रकृत्" अंगसूत्र - २ ( मूलं निर्युक्तिः + वृत्तिः)
+
श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [१], मूलं [४], निर्युक्ति: [ ८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
इसे । करवत्तुकत्तदुहा विरिकविविईण्णदेहद्धे ॥ २ ॥ जंतंर्तरभिज्जंतुच्छलंत संसद्द भरियादसिविवरे । उज्यंतुम्फिडियसमुच्छलंतसीससंघाए || ३ || कदकडाहुकतदुकयकयंत कम्मते । मूलविभिनु क्खित्तुद्धदेहणि तप भारे ॥ ४ ॥ संबंधयारदुग्गंधबंधणायारदुद्धरकिलेसे । भिन्नकरचरणसंकररु हिरवसादुग्गमप्पवहे || ५ || गिद्धमुहणिउक्खितबंधणोमुद्धकंविरकबंधे । दढगहियतत्तसंडासयग्गविसम्रुक्खुडियजीहे || ६ || तिक्खेडसम्मकड्डियकंटयरुक्खग्गजज्जरसरीरे । निमिसंतरंषि दुल्लहसोक्खेऽवक्खेवदुक्खंमि ॥ ७ ॥ इयं भीसणंमि गिरए पति जे विविहसत्तवहुनिरया । सच्चन्भट्ठा य नरा जयंमि कयपावसधाया ॥ ८ ॥ " इत्या |दि ॥ ३ ॥ किञ्चान्यत्-तथा 'तीव्रम्' अतिनिरनुकम्पं रौद्रपरिणामतया हिंसायां प्रवृत्तः, त्रस्यन्तीति त्रसाः- द्वीन्द्रियादयस्तान्, तथा 'स्थावरांच' पृथिवीकायादीन् 'यः कचिन्महामोहोदयवर्ती 'हिनस्ति' व्यापादयति 'आत्मसुखं प्रतीत्य' स्वनरीरसुखकृते, नानाविधैरुपायैर्यः प्राणिनां 'लूषक' उपमर्दकारी भवति, तथा अदत्तमपहर्तुं शीलमस्यासावदत्तहारी- परद्रव्याप हारकः तथा 'न शिक्षते' नाभ्यस्यति नादत्ते 'सेयवियरस' चि सेवनीयस्यात्महितैषिणा सदनुष्ठेयस्य संयमस्य किञ्चिदिति, | एतदुक्तम् भवति -- पापोदयाद्विरतिपरिणामं काकमांसादेरपि मनागपि न विधते इति ॥ ४ ॥ तथा
१ ० प्र० । २ यंत्रान्तमिच्छत्संशब्दभृतदिग्विवरे दयमानोल्स्फिाटितोच्छच्छीपस्थपाते ॥ १ ॥ ३ मुक्तादकटाहोरकव्यमानदुष्कृतकृतान्तकर्मान्ते शूल विभिन्नोत्क्षिप्तदेह निष्ठाभारे ॥ १ ॥ ४ शब्दान्धकारदुर्गन्ध बन्धनागारडुबेरशेशे मित्रकरचरणसंकर रुधिरादुर्गमप्रवाहे ॥ १ ॥ ५ प्रमुख नियोरिक्ष बन्धनोन्मूर्धन्त्वन्धे गृहीततदशकामोत्पाटितजि ॥ १ ॥ ६ बंधणे प्र० ७ ० मंदिर० प्र० ८ अधोमुखकन्दन् कबन्धो यत्र वि० प्र० । ९ तीक्ष्णशामकर्षितकंक्षा जर्जरशरीरे निमेषान्तरमपि दुर्लभ सौख्येऽव्याक्षेपःसे ॥। १० इति भीषणे निरये पतन्ति विविधसत्वयधनिरताः सत्यभ्रष्टाव नरा जगति कृतपापसंघाताः ॥ १ ॥
Education Internationa
For Parts Only
~259~