SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [१], मूलं [४], नियुक्ति: [८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्रांक चियुत ||४|| दीप अनुक्रम [३०३] सूत्रकृताङ्गं जे लूसए होइ अदत्तहारी, ण सिक्खती सेयवियस्स किंचि ॥४॥ |५नरकविशीलाड़ा भक्यध्य. चापीय ये केचन महारम्भपरिग्रहपश्चेन्द्रियवधपिशितभक्षणादिके सावद्यानुष्ठाने प्रवृत्ताः 'बाला' अज्ञा रागद्वेषोत्कटास्तिर्यम्मनुष्या 'इह'18 उद्देशः १ असिन्संसार असंयमजीवितार्थिनः पापोपादानभूतानि 'कमाणि' अनुष्ठानानि 'रौद्राः' प्राणिनां भयोत्पादकलेन भयानकाः ॥१२७॥ हिंसानृतादीनि कर्माणि कुर्वन्ति, त एवम्भूतास्तीव्रपापोदयवर्तिनो 'घोररूपे' अत्यन्तभयानके 'तमिसंधयारेति बहलतमोऽन्ध कारे यत्रात्मापि नोपलभ्यते चक्षुषा केवलमवधिनापि मन्दमन्दमुलूका इवादि पश्यन्ति, तथा चागमः-"किण्हॅलेसे णं भंते! णे | रइए किण्हलेस्सं रद्द पणिहाए ओहिणा सबओ समंता समभिलोएमाणे केवइयं खेले जाणई ? केवइयं खेनं पासइ, गोयमा! पणो बहुवयरं खेत्तं जाणइ णो बहुययरं खेतं पासइ, इत्तरियमेव खेचं जाणइ इत्तरियमेव खेतं पासई" इत्यादि तथा तीवो-दु: | सहः खदिराङ्गारमहाराशितापादनन्तगुणोभितापः-सन्तापो यसिन् स तीवामितापः तसिन् एवम्भूते नरके बहुवेदने अपरि-1 | त्यक्तविषयाभिष्वङ्गाः खकृतकर्मगुरवः पतन्ति, तत्र च नानारूपा वेदनाः समनुभवन्ति, तथा चोक्तम् -"अच्छड्डियविसयसुहो पडइ अविज्झायसिहिसिहाणिवहे । संसारोदहिवलयामुहंमि दुक्खागरे निरए ॥ १॥ पायकंतोरत्थलमुहकुहरुच्छलियरुहिरग 8 ॥१२७॥ कृष्णलेश्यो भवन्त ! नरविकः कृष्णालेदयं नैरयिक प्रणिधावावधिना सर्वतः समन्तात् समभिलोकयन् कियक्षेत्र जानाति फियत्क्षत्रं पश्यति !, गौतम! नो बहुतर क्षेत्र जानाति नो बहुतर क्षेत्रं पश्यति इत्यरमेन क्षेत्र जानाति इत्वरमेव क्षेत्रं पश्यति । २ अल्यक्तविषय मुखः पतति अनिध्यातशिखिशिखानिवहे । संसारो-10 दक्षिवल्यामुले दुःसाकरे निरये ॥१॥३महे प्र.। ४ पादाक्रान्तोरस्थलमुखकुहरोच्छलितरुधिरगंडूष करपत्रोरकतद्विधीभागनिदीणदिवा ॥१॥ ~258~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy