SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [१], मूलं [], नियुक्ति: [८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्रांक दीप अनुक्रम [३०१] वान् कोऽसौ ?-'काश्यपो पीरो वर्धमानस्वामी आशुप्रज्ञः सर्वत्र सदोपयोगात् , स चैवं मया पृष्टो भगवानिदमाह-यथा यदेतद्भवतां पृष्टस्तदहं 'प्रवेदयिष्यामि' कथयिष्याम्यग्रतो दत्तावधानः विति, तदेवाह-'दुःखम्' इति नरकं दुःखहेतुखात् असदनुष्ठानं यदिवा-नरकावास एव दुःखयतीति दुःखं अथवा असातावेदनीयोदयात् तीव्रपीडात्मकं दुःखमिति, एतच्चार्थतः-18 परमार्थतो विचार्यमाणं 'दुर्ग' गहनं विषमं दुर्विज्ञेयं असर्वज्ञेन, तत्प्रतिपादकप्रमाणाभावादित्यभिप्रायः, यदिवा-'दुहमट्ठदु-18 ग्गं'ति दुःखमेवार्थो यसिन दुःखनिमित्तो वा दुःखप्रयोजनो वा स दुःखार्थो नरकः, स च दुर्गो-विषमो दुरुत्तरसात् तं प्रतिपाद-12 | यिष्ये, पुनरपि तमेव विशिनष्टि-आ-समन्ताद्दीनमादीनं तद्विद्यते यसिन्स आदीनिक:-अत्यन्तदीनसचाश्रयस्तथा दुष्टं कृतं |दुष्कृतम् असदनुष्ठानं पापं वा तत्फलं वा असातावेदनीयोदयरूपं तद्विद्यते यसिन्स दुष्कृतिकस्तं, 'पुरस्तादू' अग्रतः प्रतिपाद-IN | यिष्ये, पाठान्तरं या 'दुकडिणं'ति दुष्कृत विद्यते येषां ते दुष्कृतिनो-नारकास्तेषां सम्बन्धि चरितं 'पुरस्तात् पूर्वस्मिन् जन्मनि |ST नरकगतिगमनयोग्यं यत्कृतं तत्प्रतिपादयिष्य इति ॥ २॥ यथाप्रतिज्ञातमाह जे केइ बाला इह जीवियट्टी, पावाई कम्माइं करंति रुदा । ते घोररूवे तमिसंधयारे, तिवाभितावे नरए पडंति ॥३॥ तिवं तसे पाणिणो थोवरे य, जे हिंसती आयसुहं पडुच्चा। १ असर्वज्ञस्य नरकशानकारकतादृशानाभायात् । ~257~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy