________________
आगम
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [१], मूलं [१], नियुक्ति: [८४]
(०२)
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत सूत्रांक ||१||
सूत्रकृताङ्गं शीलाङ्काचार्यांयवृत्तियुत
caeecca
॥१२६॥
दीप अनुक्रम [३००]
aso90920393029
पुच्छिस्सऽहं केवलियं महेसिं, कहं भितावा गरगा पुरत्था १ ।
५नरकविअजाणओ मे मुणि ब्रूहि जाणं, कहिं नु बाला नरयं उविंति ? ॥१॥
भक्यध्य.
उद्देशः १ एवं मए पुढे महाणुभावे, इणमोऽब्बवी कासवे आसुपन्ने ।
पवेदहस्सं दुहमट्ठदुग्गं, आदीणियं दुक्कड़ियं पुरत्था ॥२॥ जम्बूस्वामिना सुधर्मस्वामी पृष्टः, तयथा भगवन् ! किंभूता नरकाः ? कैर्वा कर्मभिरसुमतां तेषूत्पादः कीदृश्यो वा तत्रत्या वेदना । इत्येवं पृष्टः सुधर्मखाम्याह-यदेतद्भवताऽई पृष्टस्तदेवद् 'केवलिनम् अतीतानागतवर्तमानसूक्ष्मव्यवहितपदार्थवेदिनं ||8| 'महर्षिम्' उग्रतपश्चरणकारिणमनुकूलप्रतिकूलोपसर्गसहिष्णुं श्रीमन्महावीरवर्षमानवामिनं पुरस्तात्पूर्व पृष्टवानहमसि, यथा 81 'कथं किम्भूता अभितापान्विता 'नरका' नरकावासा भवन्तीत्येतदजानतो 'मे' मम हे मुने 'जानन्' सर्वमेव केवलज्ञानेनावग-18
छन् 'हि' कथय, 'कथं नु' केन प्रकारेण किमनुष्ठायिनो नुरिति वितकें 'बाला' अशा हिताहितप्राप्तिपरिहारविवेकरहि-12 |वास्तेषु नरकेधूप-सामीप्येन तयोग्यकर्मोपादानतया 'यान्ति' गच्छन्ति किम्भूताच तत्र गतानां वेदनाः प्रादुष्यन्तीत्येतचाई || |'पृष्टवानिति ॥१॥ तथा 'एवम् अनन्तरोक्तं मया विनयेनोपगम्य पृष्टो महाश्चतुस्त्रिंशदतिशयरूपोऽनुभावो माहात्म्यं यस्य |
M ॥१२६॥ | स तथा, प्रश्नोत्तरकालं च 'इदं वक्ष्यमाण, मो इति वाक्यालङ्कारे, केवलालोकेन परिज्ञाय मत्प्रश्ननिर्वचनम् 'अब्रवीत् उक्त
१.वभागो.प्र.।
अत्र सूत्रस्य आरम्भ-कृत:
~256~