SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [-], मूलं [२२...], नियुक्ति: [८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्रांक ||२२|| दीप तम्-"छित्रपाद जस्कन्धाश्छिन्नकर्णीष्ठनासिकाः । भिनतालशिरोमेण्ट्रा, भिन्नाक्षिहृदयोदराः ॥१॥" किश्चान्यत्कुम्भिनामानो नरकपाला नारकाबरकेषु व्यवस्थितान् निप्तन्ति, तथा पाचयन्ति, केति दर्शयति-'कुम्भीषु' उष्ट्रिकाकृतिषु | तथा 'पचनेषु' कडिल्लकाकृतिषु तथा 'लौहीषु' आयसभाजनविशेषेषु कन्दुलोहिकुम्भीषु कन्दुकानामिव अयोमयीषु कुम्भीषुकोष्ठिकाकतिषु एवमादिभाजनविशेषेषु पाचयन्ति । तथा-वालुकाख्याः परमाधार्मिका नारकानत्राणांस्तप्तवालुकाभृतभाजने चणकानिव तडतडित्ति स्फुटतः 'भअंति' भृजन्ति-पचन्ति, क ? इत्याह-कदम्बपुष्पाकृतिवालुका कदम्बवालुका तस्याः पृष्ठम्-18 उपरितलं तसिन् पातयिता अम्बरतले च लोलयन्तीति । किश्चान्यत्-वैतरणीनामानो नरकपाला वैतरणी नदी चिकुर्वन्ति, सा च पूयरुधिरकेशास्थिवाहिनी महाभयानका कलकलायमानजलश्रोता तस्यां च क्षारोष्णजलायामतीव बीभत्सदर्शनायां नारकान् प्रवाहयन्तीति ।। तथा खरखराख्यास्तु परमाधार्मिका नारकानेवं कदर्थयन्ति, तद्यथा-क्रकचपातैर्मध्यं मध्येन स्तम्भमिव ।। सूत्रपातानुसारेण कल्पयन्ति-पाटयन्ति, तथा परशुभिश्व तानेव नारकान् 'परस्परम् अन्योन्यं तक्षयन्ति सर्वशो देहावयवाप-18 नयनेन तनून कारयन्ति, तथा 'शामलीं वजमयमीषणकण्टकाकुलां खरखरै आरटतो नारकानारोहयन्ति पुनरारूढानाकर्ष-18 यन्तीति । अपिच-महाघोषामिधाना भवनपत्यसुराधमविशेषाः परमाधार्मिका व्याधा इव परपीडोत्पादनेनैवातुलं हर्ष वहन्तः । क्रीडया नानाविधैरुपायै रकान् कदर्थयन्ति, तांश्च भीतान् प्रपलायमानान् मृगानिव 'समन्ततः सामस्त्येन 'तत्रैव' पीडो त्पादनस्थाने 'निरुम्भन्ति' प्रतिवान्ति 'पशून्' बस्तादिकान् यथा पशुवधे समुपखिते नश्यतस्तद्वयकाः प्रतिवन्त्येवं तत्र 19 नरकावासे नारकानिति ।। गतो नामनिष्पमनिक्षेपः, अधुना सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तश्चेदम् esentstrekesectrsercedeseseces 502030299999990 अनुक्रम [२९९] injurasurary.com नारकाणाम् वेदना: ~255~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy