SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||५|| दीप अनुक्रम [ ३०४] सूत्रकृतार्ज शीलाङ्का चायय चितं ॥१२८॥ “सूत्रकृत्” - अंगसूत्र -२ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [१], मूलं [५], निर्युक्ति: [८४] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः पाभि पाणे बहु तिवाति, अतिवते घातमुवेति बाले । हो णिसं गच्छति अंतकाले, अहोसिरं कट्टु उवेइ दुग्गं ॥ ५ ॥ हण छिंदह भिंदह णं दहेति, सद्दे सुणिता परहम्मियाणं । ते नारगाओ भयभिन्नसन्ना, कंखंति कन्नाम दिसं वयामो ! ॥ ६ ॥ 'प्रागल्भ्यं' धाष्टर्थं तद्विद्यते यस्य स प्रागल्भी, बहूनां प्राणिनां प्राणानतीव पातयितुं शीलमस्य स भवत्यतिपाती, एतदुक्तं भवति — अतिपात्यपि प्राणिनः प्राणानतिधाष्टर्थ्याद्वदति यथा-वेदाभिहिता हिंसा हिंसेब न भवति, तथा राज्ञामयं धर्मो यदुत आखेटकेन विनोदक्रिया, यदिवा - "न मांसभक्षणे दोषो, न मधे न च मैथुने प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥ १ ॥ " इत्यादि, तदेवं क्रूरसिंहकृष्णसर्पवत् प्रकृत्यैव प्राणातिपातानुष्ठायी 'अनिर्वृतः कदाचिदप्यनुपशान्तः क्रोधाविना दशमानो यदिवा लुब्धकमत्स्यादिवधकजीविकाप्रसक्तः सर्वदा वधपरिणामपरिणतोऽनुपशान्तो हन्यन्ते प्राणिनः स्वकृतकर्मविपाकेन यस्मिन् स घातो- नरकस्तमुप- सामीप्येनैति—याति, कः ? 'बालः' अज्ञो रागद्वेषोदयवर्ती सः 'अन्तकाले' मरणकाले 'निहो' चि न्यगधस्तात् 'णिसं' ति अन्धकारम्, अधोऽन्धकारं गच्छतीत्यर्थः, तथा खेन दुधरितेनाधः शिरः कृला 'दुर्ग' विषमं १ परिणामतो प्र० । Ja Eucation International For Park Use Only ~260~ ५ नरकविभक्यध्य. उद्देशः १ ॥१२८॥
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy