SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [२], मूलं [२२], नियुक्ति: [६३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्रांक ||२२|| नव भेदाः, ततश्राष्टादशभेदभिन्नमपि ब्रम विभृयात् , यथा च स्त्रीस्पर्शपरीपहः सोढव्य एवं सोनपि शीतोष्णदंशमशकतृणादि8 स्पर्शानधिसहेत, एवं च सर्वस्पर्शसहोऽनगारः साधुर्भवतीति ।। २१ ॥ क एवमाहेति दर्शयति-'इति' एवं यत्पूर्वमुक्तं तत्सर्व १स वीरो भगवानुत्पन्नदिव्यज्ञानः परहितैकरतः 'आह' उक्तवान् , यत एचमतो धूतम्-अपनीतं रजा-खीसम्पको दिकृतं कर्म || येन स धृतरजाः तथा धूतो मोहो रागद्वेषरूपो येन स तथा । पाठान्तरं वा धूत:-अपनीतो रागमार्गो-रागपन्था यसिन् स्त्रीसंस्तवादिपरिहारे तत्तथा तत्सर्वे भगवान् वीर एवाह, यत एवं तस्मात् स भिक्षुः 'अध्यात्मविशुद्ध सुविशुद्धान्तःकरणः सुष्ठ 8 ४ रागद्वेषात्मकेन स्त्रीसम्पर्केण मुक्तः सन् 'आमोक्षाय' अशेषकर्मक्षयं यावत्परि-समन्तात्संयमानुष्ठानेन 'ब्रजेत् गच्छेत्संपमोघो|| गवान् भवेदिति, इतिः परिसमाप्त्यर्थे, अबीमीति पूर्ववत् ॥ २२ ॥ इति चतुर्थ श्रीपरिज्ञाध्ययनं परिसमाप्तम् ।। दीप 200000000000000000000000 --- - 20992929082290920000 अनुक्रम [२९९] अत्र चतुर्थ-अध्ययनं परिसमाप्तम् ~245~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy