________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [-], मूलं [२२...], नियुक्ति: [६३] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
॥अथ पञ्चमं नरकविभक्त्यध्ययनं प्रारभ्यते ॥
प्रत सूत्रांक
सूत्रकृता शीलाङ्काचायीयतियुत
नरकविभत्यध्य. उद्देशः१
||२२||
॥१२॥
दीप
presceceaeseaesedesesesecs
अनुक्रम [२९९]
उक्तं चतुर्थमध्ययनं, साम्प्रतं पञ्चममारभ्यते, अस्य चायमभिसम्बन्धः, इहाचे अध्ययने स्वसमयपरसमयारूपणाऽभिहिता, तदनन्तरं स्वसमये बोधो विधेय इत्येतद्वितीयेऽध्ययने भिहितं, सम्बुद्धेन चानुकूलप्रतिकूला उपसर्गाः सम्यक् सोढव्या इत्येतत्तृतीयेऽध्ययने प्रतिपादितं, तथा समुद्धेनैव स्त्रीपरीषहश्च सम्यगेव सोढव्य इत्येतचतुर्थेऽध्ययने प्रतिपादितं, साम्प्रतमुपसर्गभीरो। स्त्रीचशगस्खावश्यं नरकपातो भवति तत्र च याक्षा वेदनाः प्रादुर्भवन्ति ता अनेनाध्ययनेन प्रतिपाद्यन्ते, तदनेन सम्बन्धेनायातस्यास्वाध्ययनस चखार्यनुयोगद्वाराणि उपक्रमादीनि वक्तव्यानि, तत्रोपक्रमान्तर्गतीर्थाधिकारी द्वधा-अध्ययनार्थाधिकार || उद्देशार्थाधिकारच, तत्राध्ययनार्थाधिकारी नियुक्तिकारेण प्रागेवाभिहितः, तद्यथा-उवसग्गभीरुणो धीवसस्स नरएम होज उववाओं इत्यनेन, उद्देशार्थाधिकारस्तु नियुक्तिकृता नाभिहितः, अध्ययनार्थाधिकारान्तर्गतत्वादिति । साम्प्रतं निक्षेपः, सच त्रिषिधा, ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नति, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तु नरकविभक्तिरिति द्विपदं नाम, तत्र नरकपदनिक्षेपार्थ नियुक्तिकृदाह|णिरए छ दव्यं णिरया उ इहेष जे भवे असुभा । खेत्तं णिरओगासो कालो णिरएसु चेव ठिती ॥६४॥ | भावे उणिरयजीवा कम्मुदओ चेव णिरयपाओगो। सोऊण णिरयदुक्खं तवचरणे होइ जड्यब्वं ॥ ६५ ॥
॥१२१॥
| अत्र पंचम-अध्ययनं 'नरकविभक्ति' आरब्ध:, 'नरक' पदस्य निक्षेपा:
~246~