SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||२०|| दीप अनुक्रम [२९७] सूत्रकृताङ्गं शीलाङ्काचार्यय तियुतं ॥१२०॥ “सूत्रकृत्” - अंगसूत्र-२ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ४ ], उद्देशक [२], मूलं [२०], निर्युक्ति: [६३] मुनि दीपरत्नसागरेण संकलित .....आगमसूत्र - [०२], अंग सूत्र -[ ०२ ] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः | समिक्षुरवगतकामभोगविपाक आत्मानं स्त्रीसम्पर्कान्निरुध्य सन्मार्गे व्यवस्थाप्य यत्कुर्यात्तदर्शयति-न स्त्रियं नरकवीथीप्रायां नापि पशुं 'लीयेत' आश्रयेत श्रीपशुभ्यां सह संवासं परित्यजेत् 'स्त्रीपशुपण्डकविवर्जिता शय्येतिवचनात् तथा स्वकीयेन 'पाणिना' हस्तेनावाच्यस्य 'न णिलिजेज्जन्ति न सम्बाधनं कुर्यात् यतस्तदपि हस्तसम्बाधनं चारित्रं शबलीकरोति, यदिवास्त्रीपश्वादिकं खेन पाणिना न स्पृशेदिति ॥ २० ॥ अपि च सुविसुद्धलेसे मेहावी, पर किरिअं च वज्जए नाणी । मणसा वयसा कायेणं, सबफासस हे अणगारे ॥२१॥ | इचेवमाहु से वीरे, धुअरए धुअमोहे से भिक्खू । तम्हा अज्झत्थविसुद्धे, सुविमुक्के आमोक्खाए परिवएज्जा सि ॥ २२ ॥ तिमि ॥ इति श्रीइत्थीपरिन्ना चतुर्थाध्ययनं समन्तं ॥ ( गाथाग्र० ३०९ ) सुष्ठु विशेषेण शुद्धा - स्त्रीसम्पर्कपरिहाररूपतया निष्कलङ्का लेइया - अन्तःकरणवृत्तिर्यस्य स तथा स एवम्भूतो 'मेधावी' मर्यादावर्ती परस्मै ख्यादिपदार्थाय क्रिया परक्रिया-विषयोपभोगद्वारेण परोपकारकरणं परेण वाऽऽत्मनः संबाधनादिका क्रिया परक्रिया तां च 'ज्ञानी' विदितवेद्यो 'बर्जयेत्' परिहरेत्, एतदुक्तं भवति-विषयोपभोगोपाधिना नान्यस किमपि कुर्याचाप्यात्मनः स्त्रिया पादधावनादिकमपि कारयेत्, एतच परक्रियावर्जनं मनसा वचसा कायेन वर्जयेत्, तथाहि - औदारिककामभोगार्थं मनसा न गच्छति नान्यं गमयति गच्छन्तमपरं नानुजानीते एवं वाचा कायेन च सर्वेऽप्यौदारिके नव भेदाः एवं दिव्येऽपि १ पा० विहरे आमुक्साए । Ja Eucation Internation For Park Use Only ~244~ ४ स्त्रीपरिज्ञाध्य. उद्देशः २ ॥१२०॥
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy